tasmAd yihUdIyAH parasparaM vivadamAnA vakttumArEbhirE ESa bhOjanArthaM svIyaM palalaM katham asmabhyaM dAsyati?
योहन 10:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script asmAdupadEzAt punazca yihUdIyAnAM madhyE bhinnavAkyatA jAtA| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अस्मादुपदेशात् पुनश्च यिहूदीयानां मध्ये भिन्नवाक्यता जाता। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অস্মাদুপদেশাৎ পুনশ্চ যিহূদীযানাং মধ্যে ভিন্নৱাক্যতা জাতা| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অস্মাদুপদেশাৎ পুনশ্চ যিহূদীযানাং মধ্যে ভিন্নৱাক্যতা জাতা| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အသ္မာဒုပဒေၑာတ် ပုနၑ္စ ယိဟူဒီယာနာံ မဓျေ ဘိန္နဝါကျတာ ဇာတာ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અસ્માદુપદેશાત્ પુનશ્ચ યિહૂદીયાનાં મધ્યે ભિન્નવાક્યતા જાતા| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script asmAdupadezAt punazca yihUdIyAnAM madhye bhinnavAkyatA jAtA| |
tasmAd yihUdIyAH parasparaM vivadamAnA vakttumArEbhirE ESa bhOjanArthaM svIyaM palalaM katham asmabhyaM dAsyati?
sa pumAn IzvarAnna yataH sa vizrAmavAraM na manyatE| tatOnyE kEcit pratyavadan pApI pumAn kim EtAdRzam AzcaryyaM karmma karttuM zaknOti?
kintu kiyantO lOkA yihUdIyAnAM sapakSAH kiyantO lOkAH prEritAnAM sapakSA jAtAH, atO nAgarikajananivahamadhyE bhinnavAkyatvam abhavat|
prathamataH samitau samAgatAnAM yuSmAkaM madhyE bhEdAH santIti vArttA mayA zrUyatE tanmadhyE kinjcit satyaM manyatE ca|
yuSmanmadhyE mAtsaryyavivAdabhEdA bhavanti tataH kiM zArIrikAcAriNO nAdhvE mAnuSikamArgENa ca na caratha?