pazyata, vRkayUthamadhyE mESaH yathAvistathA yuSmAna prahiNOmi, tasmAd yUyam ahiriva satarkAH kapOtAivAhiMsakA bhavata|
योहन 10:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu yO janO mESapAlakO na, arthAd yasya mESA nijA na bhavanti, ya EtAdRzO vaitanikaH sa vRkam AgacchantaM dRSTvA mEjavrajaM vihAya palAyatE, tasmAd vRkastaM vrajaM dhRtvA vikirati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु यो जनो मेषपालको न, अर्थाद् यस्य मेषा निजा न भवन्ति, य एतादृशो वैतनिकः स वृकम् आगच्छन्तं दृष्ट्वा मेजव्रजं विहाय पलायते, तस्माद् वृकस्तं व्रजं धृत्वा विकिरति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু যো জনো মেষপালকো ন, অৰ্থাদ্ যস্য মেষা নিজা ন ভৱন্তি, য এতাদৃশো ৱৈতনিকঃ স ৱৃকম্ আগচ্ছন্তং দৃষ্ট্ৱা মেজৱ্ৰজং ৱিহায পলাযতে, তস্মাদ্ ৱৃকস্তং ৱ্ৰজং ধৃৎৱা ৱিকিৰতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু যো জনো মেষপালকো ন, অর্থাদ্ যস্য মেষা নিজা ন ভৱন্তি, য এতাদৃশো ৱৈতনিকঃ স ৱৃকম্ আগচ্ছন্তং দৃষ্ট্ৱা মেজৱ্রজং ৱিহায পলাযতে, তস্মাদ্ ৱৃকস্তং ৱ্রজং ধৃৎৱা ৱিকিরতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ယော ဇနော မေၐပါလကော န, အရ္ထာဒ် ယသျ မေၐာ နိဇာ န ဘဝန္တိ, ယ ဧတာဒၖၑော ဝဲတနိကး သ ဝၖကမ် အာဂစ္ဆန္တံ ဒၖၐ္ဋွာ မေဇဝြဇံ ဝိဟာယ ပလာယတေ, တသ္မာဒ် ဝၖကသ္တံ ဝြဇံ ဓၖတွာ ဝိကိရတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ યો જનો મેષપાલકો ન, અર્થાદ્ યસ્ય મેષા નિજા ન ભવન્તિ, ય એતાદૃશો વૈતનિકઃ સ વૃકમ્ આગચ્છન્તં દૃષ્ટ્વા મેજવ્રજં વિહાય પલાયતે, તસ્માદ્ વૃકસ્તં વ્રજં ધૃત્વા વિકિરતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu yo jano meSapAlako na, arthAd yasya meSA nijA na bhavanti, ya etAdRzo vaitanikaH sa vRkam AgacchantaM dRSTvA mejavrajaM vihAya palAyate, tasmAd vRkastaM vrajaM dhRtvA vikirati| |
pazyata, vRkayUthamadhyE mESaH yathAvistathA yuSmAna prahiNOmi, tasmAd yUyam ahiriva satarkAH kapOtAivAhiMsakA bhavata|
aparanjca yE janA mESavEzEna yuSmAkaM samIpam Agacchanti, kintvantardurantA vRkA EtAdRzEbhyO bhaviSyadvAdibhyaH sAvadhAnA bhavata, yUyaM phalEna tAn paricEtuM zaknutha|
dauvArikastasmai dvAraM mOcayati mESagaNazca tasya vAkyaM zRNOti sa nijAn mESAn svasvanAmnAhUya bahiH kRtvA nayati|
yatO mayA gamanE kRtaEva durjayA vRkA yuSmAkaM madhyaM pravizya vrajaM prati nirdayatAm AcariSyanti,
tadvat paricArakairapi vinItai rdvividhavAkyarahitai rbahumadyapAnE 'nAsaktai rnirlObhaizca bhavitavyaM,
yatO dImA aihikasaMsAram IhamAnO mAM parityajya thiSalanIkIM gatavAn tathA krISki rgAlAtiyAM gatavAn tItazca dAlmAtiyAM gatavAn|
yatO hEtOradyakSENEzvarasya gRhAdyakSENEvAnindanIyEna bhavitavyaM| tEna svEcchAcAriNA krOdhinA pAnAsaktEna prahArakENa lObhinA vA na bhavitavyaM
yuSmAkaM madhyavarttI ya Izvarasya mESavRndO yUyaM taM pAlayata tasya vIkSaNaM kuruta ca, AvazyakatvEna nahi kintu svEcchAtO na va kulObhEna kintvicchukamanasA|
aparanjca tE lObhAt kApaTyavAkyai ryuSmattO lAbhaM kariSyantE kintu tESAM purAtanadaNPAjnjA na vilambatE tESAM vinAzazca na nidrAti|