itthaM manujaputraH sEvyO bhavituM nahi, kintu sEvituM bahUnAM paritrANamUlyArthaM svaprANAn dAtunjcAgataH|
योहन 10:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ahamEva satyamESapAlakO yastu satyO mESapAlakaH sa mESArthaM prANatyAgaM karOti; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अहमेव सत्यमेषपालको यस्तु सत्यो मेषपालकः स मेषार्थं प्राणत्यागं करोति; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অহমেৱ সত্যমেষপালকো যস্তু সত্যো মেষপালকঃ স মেষাৰ্থং প্ৰাণত্যাগং কৰোতি; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অহমেৱ সত্যমেষপালকো যস্তু সত্যো মেষপালকঃ স মেষার্থং প্রাণত্যাগং করোতি; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဟမေဝ သတျမေၐပါလကော ယသ္တု သတျော မေၐပါလကး သ မေၐာရ္ထံ ပြာဏတျာဂံ ကရောတိ; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અહમેવ સત્યમેષપાલકો યસ્તુ સત્યો મેષપાલકઃ સ મેષાર્થં પ્રાણત્યાગં કરોતિ; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ahameva satyameSapAlako yastu satyo meSapAlakaH sa meSArthaM prANatyAgaM karoti; |
itthaM manujaputraH sEvyO bhavituM nahi, kintu sEvituM bahUnAM paritrANamUlyArthaM svaprANAn dAtunjcAgataH|
mitrANAM kAraNAt svaprANadAnaparyyantaM yat prEma tasmAn mahAprEma kasyApi nAsti|
khrISTa iva prEmAcAraM kuruta ca, yataH sO'smAsu prEma kRtavAn asmAkaM vinimayEna cAtmanivEdanaM kRtvA grAhyasugandhArthakam upahAraM balinjcEzvarAca dattavAn|
yataH sa yathAsmAn sarvvasmAd adharmmAt mOcayitvA nijAdhikArasvarUpaM satkarmmasUtsukam EkaM prajAvargaM pAvayEt tadartham asmAkaM kRtE AtmadAnaM kRtavAn|
anantaniyamasya rudhirENa viziSTO mahAn mESapAlakO yEna mRtagaNamadhyAt punarAnAyi sa zAntidAyaka IzvarO
asmAkaM kRtE sa svaprANAMstyaktavAn ityanEna vayaM prEmnastattvam avagatAH, aparaM bhrAtRNAM kRtE 'smAbhirapi prANAstyaktavyAH|
yataH siMhAsanAdhiSThAnakArI mESazAvakastAn cArayiSyati, amRtatOyAnAM prasravaNAnAM sannidhiM tAn gamayiSyati ca, IzvarO'pi tESAM nayanabhyaH sarvvamazru pramArkSyati|