yataH, pazya svakIyadUtOyaM tvadagrE prESyatE mayA| sa gatvA tava panthAnaM smayak pariSkariSyati|| EtadvacanaM yamadhi likhitamAstE sO'yaM yOhan|
योहन 1:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yOhan nAmaka EkO manuja IzvarENa prESayAnjcakrE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari योहन् नामक एको मनुज ईश्वरेण प्रेषयाञ्चक्रे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যোহন্ নামক একো মনুজ ঈশ্ৱৰেণ প্ৰেষযাঞ্চক্ৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যোহন্ নামক একো মনুজ ঈশ্ৱরেণ প্রেষযাঞ্চক্রে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယောဟန် နာမက ဧကော မနုဇ ဤၑွရေဏ ပြေၐယာဉ္စကြေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યોહન્ નામક એકો મનુજ ઈશ્વરેણ પ્રેષયાઞ્ચક્રે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yohan nAmaka eko manuja IzvareNa preSayAJcakre| |
yataH, pazya svakIyadUtOyaM tvadagrE prESyatE mayA| sa gatvA tava panthAnaM smayak pariSkariSyati|| EtadvacanaM yamadhi likhitamAstE sO'yaM yOhan|
yOhanO majjanaM kasyAjnjayAbhavat? kimIzvarasya manuSyasya vA? tatastE parasparaM vivicya kathayAmAsuH, yadIzvarasyEti vadAmastarhi yUyaM taM kutO na pratyaita? vAcamEtAM vakSyati|
tadA sa dUtastaM babhASE hE sikhariya mA bhaistava prArthanA grAhyA jAtA tava bhAryyA ilIzEvA putraM prasOSyatE tasya nAma yOेhan iti kariSyasi|
atO hE bAlaka tvantu sarvvEbhyaH zrESTha Eva yaH| tasyaiva bhAvivAdIti pravikhyAtO bhaviSyasi| asmAkaM caraNAn kSEmE mArgE cAlayituM sadA| EvaM dhvAntE'rthatO mRtyOzchAyAyAM yE tu mAnavAH|
nAhamEnaM pratyabhijnjAtavAn iti satyaM kintu yO jalE majjayituM mAM prairayat sa EvEmAM kathAmakathayat yasyOparyyAtmAnam avatarantam avatiSThantanjca drakSayasi saEva pavitrE Atmani majjayiSyati|
ahaM abhiSiktO na bhavAmi kintu tadagrE prESitOsmi yAmimAM kathAM kathitavAnAhaM tatra yUyaM sarvvE sAkSiNaH stha|
tasya prakAzanAt pUrvvaM yOhan isrAyEllOkAnAM sannidhau manaHparAvarttanarUpaM majjanaM prAcArayat|