ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 1:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yau dvau yOhanO vAkyaM zrutvA yizOH pazcAd AgamatAM tayOH zimOnpitarasya bhrAtA AndriyaH

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यौ द्वौ योहनो वाक्यं श्रुत्वा यिशोः पश्चाद् आगमतां तयोः शिमोन्पितरस्य भ्राता आन्द्रियः

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যৌ দ্ৱৌ যোহনো ৱাক্যং শ্ৰুৎৱা যিশোঃ পশ্চাদ্ আগমতাং তযোঃ শিমোন্পিতৰস্য ভ্ৰাতা আন্দ্ৰিযঃ

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যৌ দ্ৱৌ যোহনো ৱাক্যং শ্রুৎৱা যিশোঃ পশ্চাদ্ আগমতাং তযোঃ শিমোন্পিতরস্য ভ্রাতা আন্দ্রিযঃ

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယော် ဒွေါ် ယောဟနော ဝါကျံ ၑြုတွာ ယိၑေား ပၑ္စာဒ် အာဂမတာံ တယေား ၑိမောန္ပိတရသျ ဘြာတာ အာန္ဒြိယး

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યૌ દ્વૌ યોહનો વાક્યં શ્રુત્વા યિશોઃ પશ્ચાદ્ આગમતાં તયોઃ શિમોન્પિતરસ્ય ભ્રાતા આન્દ્રિયઃ

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yau dvau yohano vAkyaM zrutvA yizoH pazcAd AgamatAM tayoH zimonpitarasya bhrAtA AndriyaH

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 1:40
11 अन्तरसन्दर्भाः  

tESAM dvAdazaprESyANAM nAmAnyEtAni| prathamaM zimOn yaM pitaraM vadanti, tataH paraM tasya sahaja AndriyaH, sivadiyasya putrO yAkUb


anantaraM yIzurEkadA ginESarathdasya tIra uttiSThati, tadA lOkA IzvarIyakathAM zrOtuM tadupari prapatitAH|


tataH sOvAdit Etya pazyataM| tatO divasasya tRtIyapraharasya gatatvAt tau taddinaM tasya saggE'sthAtAM|


tasmai vivAhAya yIzustasya ziSyAzca nimantritA Asan|


tadA ziSyAH parasparaM praSTum Arambhanta, kimasmai kOpi kimapi bhakSyamAnIya dattavAn?


zimOn pitarasya bhrAtA AndriyAkhyaH ziSyANAmEkO vyAhRtavAn


nagaraM pravizya pitarO yAkUb yOhan AndriyaH philipaH thOmA barthajamayO mathirAlphIyaputrO yAkUb udyOgAी zimOn yAkUbO bhrAtA yihUdA EtE sarvvE yatra sthAnE pravasanti tasmin uparitanaprakOSThE prAvizan|