tESAM dvAdazaprESyANAM nAmAnyEtAni| prathamaM zimOn yaM pitaraM vadanti, tataH paraM tasya sahaja AndriyaH, sivadiyasya putrO yAkUb
योहन 1:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yau dvau yOhanO vAkyaM zrutvA yizOH pazcAd AgamatAM tayOH zimOnpitarasya bhrAtA AndriyaH अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यौ द्वौ योहनो वाक्यं श्रुत्वा यिशोः पश्चाद् आगमतां तयोः शिमोन्पितरस्य भ्राता आन्द्रियः সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যৌ দ্ৱৌ যোহনো ৱাক্যং শ্ৰুৎৱা যিশোঃ পশ্চাদ্ আগমতাং তযোঃ শিমোন্পিতৰস্য ভ্ৰাতা আন্দ্ৰিযঃ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যৌ দ্ৱৌ যোহনো ৱাক্যং শ্রুৎৱা যিশোঃ পশ্চাদ্ আগমতাং তযোঃ শিমোন্পিতরস্য ভ্রাতা আন্দ্রিযঃ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယော် ဒွေါ် ယောဟနော ဝါကျံ ၑြုတွာ ယိၑေား ပၑ္စာဒ် အာဂမတာံ တယေား ၑိမောန္ပိတရသျ ဘြာတာ အာန္ဒြိယး સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૌ દ્વૌ યોહનો વાક્યં શ્રુત્વા યિશોઃ પશ્ચાદ્ આગમતાં તયોઃ શિમોન્પિતરસ્ય ભ્રાતા આન્દ્રિયઃ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yau dvau yohano vAkyaM zrutvA yizoH pazcAd AgamatAM tayoH zimonpitarasya bhrAtA AndriyaH |
tESAM dvAdazaprESyANAM nAmAnyEtAni| prathamaM zimOn yaM pitaraM vadanti, tataH paraM tasya sahaja AndriyaH, sivadiyasya putrO yAkUb
anantaraM yIzurEkadA ginESarathdasya tIra uttiSThati, tadA lOkA IzvarIyakathAM zrOtuM tadupari prapatitAH|
tataH sOvAdit Etya pazyataM| tatO divasasya tRtIyapraharasya gatatvAt tau taddinaM tasya saggE'sthAtAM|
tadA ziSyAH parasparaM praSTum Arambhanta, kimasmai kOpi kimapi bhakSyamAnIya dattavAn?
nagaraM pravizya pitarO yAkUb yOhan AndriyaH philipaH thOmA barthajamayO mathirAlphIyaputrO yAkUb udyOgAी zimOn yAkUbO bhrAtA yihUdA EtE sarvvE yatra sthAnE pravasanti tasmin uparitanaprakOSThE prAvizan|