ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 1:39 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH sOvAdit Etya pazyataM| tatO divasasya tRtIyapraharasya gatatvAt tau taddinaM tasya saggE'sthAtAM|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततः सोवादित् एत्य पश्यतं। ततो दिवसस्य तृतीयप्रहरस्य गतत्वात् तौ तद्दिनं तस्य सङ्गेऽस्थातां।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ সোৱাদিৎ এত্য পশ্যতং| ততো দিৱসস্য তৃতীযপ্ৰহৰস্য গতৎৱাৎ তৌ তদ্দিনং তস্য সঙ্গেঽস্থাতাং|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ সোৱাদিৎ এত্য পশ্যতং| ততো দিৱসস্য তৃতীযপ্রহরস্য গতৎৱাৎ তৌ তদ্দিনং তস্য সঙ্গেঽস্থাতাং|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး သောဝါဒိတ် ဧတျ ပၑျတံ၊ တတော ဒိဝသသျ တၖတီယပြဟရသျ ဂတတွာတ် တော် တဒ္ဒိနံ တသျ သင်္ဂေ'သ္ထာတာံ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ સોવાદિત્ એત્ય પશ્યતં| તતો દિવસસ્ય તૃતીયપ્રહરસ્ય ગતત્વાત્ તૌ તદ્દિનં તસ્ય સઙ્ગેઽસ્થાતાં|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH sovAdit etya pazyataM| tato divasasya tRtIyapraharasya gatatvAt tau taddinaM tasya saGge'sthAtAM|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 1:39
11 अन्तरसन्दर्भाः  

tau sAdhayitvAvadatAM sahAvAbhyAM tiSTha dinE gatE sati rAtrirabhUt; tataH sa tAbhyAM sArddhaM sthAtuM gRhaM yayau|


tatO yIzuH parAvRtya tau pazcAd Agacchantau dRSTvA pRSTavAn yuvAM kiM gavEzayathaH? tAvapRcchatAM hE rabbi arthAt hE gurO bhavAn kutra tiSThati?


yau dvau yOhanO vAkyaM zrutvA yizOH pazcAd AgamatAM tayOH zimOnpitarasya bhrAtA AndriyaH


tadA nithanEl kathitavAn nAsarannagarAta kiM kazciduttama utpantuM zaknOti? tataH philipO 'vOcat Etya pazya|


tathA ca tasyAntikE samupasthAya svESAM sannidhau katicid dinAni sthAtuM tasmin vinayam akurvvAna tasmAt sa dinadvayaM tatsthAnE nyavaSTat


pitA mahyaM yAvatO lOkAnadadAt tE sarvva Eva mamAntikam AgamiSyanti yaH kazcicca mama sannidhim AyAsyati taM kEnApi prakArENa na dUrIkariSyAmi|


pazyAhaM dvAri tiSThan tad Ahanmi yadi kazcit mama ravaM zrutvA dvAraM mOcayati tarhyahaM tasya sannidhiM pravizya tEna sArddhaM bhOkSyE sO 'pi mayA sArddhaM bhOkSyatE|