योहन 1:37 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script imAM kathAM zrutvA dvau ziSyau yIzOH pazcAd IyatuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इमां कथां श्रुत्वा द्वौ शिष्यौ यीशोः पश्चाद् ईयतुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইমাং কথাং শ্ৰুৎৱা দ্ৱৌ শিষ্যৌ যীশোঃ পশ্চাদ্ ঈযতুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইমাং কথাং শ্রুৎৱা দ্ৱৌ শিষ্যৌ যীশোঃ পশ্চাদ্ ঈযতুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣမာံ ကထာံ ၑြုတွာ ဒွေါ် ၑိၐျော် ယီၑေား ပၑ္စာဒ် ဤယတုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇમાં કથાં શ્રુત્વા દ્વૌ શિષ્યૌ યીશોઃ પશ્ચાદ્ ઈયતુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script imAM kathAM zrutvA dvau ziSyau yIzoH pazcAd IyatuH| |
tatO yIzuH parAvRtya tau pazcAd Agacchantau dRSTvA pRSTavAn yuvAM kiM gavEzayathaH? tAvapRcchatAM hE rabbi arthAt hE gurO bhavAn kutra tiSThati?
parE'hani yIzau gAlIlaM gantuM nizcitacEtasi sati philipanAmAnaM janaM sAkSAtprApyAvOcat mama pazcAd Agaccha|
aparaM yuSmAkaM vadanEbhyaH kO'pi kadAlApO na nirgacchatu, kintu yEna zrOturupakArO jAyatE tAdRzaH prayOjanIyaniSThAyai phaladAyaka AlApO yuSmAkaM bhavatu|
AtmA kanyA ca kathayataH, tvayAgamyatAM| zrOtApi vadatu, AgamyatAmiti| yazca tRSArttaH sa Agacchatu yazcEcchati sa vinA mUlyaM jIvanadAyi jalaM gRhlAtu|