aparam ahaM manaHparAvarttanasUcakEna majjanEna yuSmAn majjayAmIti satyaM, kintu mama pazcAd ya Agacchati, sa mattOpi mahAn, ahaM tadIyOpAnahau vOPhumapi nahi yOgyOsmi, sa yuSmAn vahnirUpE pavitra Atmani saMmajjayiSyati|
योहन 1:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yO mama pazcAdAgamiSyati sa mattO gurutaraH, yatO hEtOrmatpUrvvaM sO'varttata yasminnahaM kathAmimAM kathitavAn sa EvAyaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यो मम पश्चादागमिष्यति स मत्तो गुरुतरः, यतो हेतोर्मत्पूर्व्वं सोऽवर्त्तत यस्मिन्नहं कथामिमां कथितवान् स एवायं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যো মম পশ্চাদাগমিষ্যতি স মত্তো গুৰুতৰঃ, যতো হেতোৰ্মৎপূৰ্ৱ্ৱং সোঽৱৰ্ত্তত যস্মিন্নহং কথামিমাং কথিতৱান্ স এৱাযং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যো মম পশ্চাদাগমিষ্যতি স মত্তো গুরুতরঃ, যতো হেতোর্মৎপূর্ৱ্ৱং সোঽৱর্ত্তত যস্মিন্নহং কথামিমাং কথিতৱান্ স এৱাযং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယော မမ ပၑ္စာဒါဂမိၐျတိ သ မတ္တော ဂုရုတရး, ယတော ဟေတောရ္မတ္ပူရွွံ သော'ဝရ္တ္တတ ယသ္မိန္နဟံ ကထာမိမာံ ကထိတဝါန် သ ဧဝါယံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યો મમ પશ્ચાદાગમિષ્યતિ સ મત્તો ગુરુતરઃ, યતો હેતોર્મત્પૂર્વ્વં સોઽવર્ત્તત યસ્મિન્નહં કથામિમાં કથિતવાન્ સ એવાયં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yo mama pazcAdAgamiSyati sa matto gurutaraH, yato hetormatpUrvvaM so'varttata yasminnahaM kathAmimAM kathitavAn sa evAyaM| |
aparam ahaM manaHparAvarttanasUcakEna majjanEna yuSmAn majjayAmIti satyaM, kintu mama pazcAd ya Agacchati, sa mattOpi mahAn, ahaM tadIyOpAnahau vOPhumapi nahi yOgyOsmi, sa yuSmAn vahnirUpE pavitra Atmani saMmajjayiSyati|
tadA yOhan sarvvAn vyAjahAra, jalE'haM yuSmAn majjayAmi satyaM kintu yasya pAdukAbandhanaM mOcayitumapi na yOgyOsmi tAdRza EkO mattO gurutaraH pumAn Eti, sa yuSmAn vahnirUpE pavitra Atmani majjayiSyati|
tatO yOhanapi pracAryya sAkSyamidaM dattavAn yO mama pazcAd AgamiSyati sa mattO gurutaraH; yatO matpUrvvaM sa vidyamAna AsIt; yadartham ahaM sAkSyamidam adAM sa ESaH|
sa matpazcAd AgatOpi matpUrvvaM varttamAna AsIt tasya pAdukAbandhanaM mOcayitumapi nAhaM yOgyOsmi|
aparaM nAhamEnaM pratyabhijnjAtavAn kintu isrAyEllOkA EnaM yathA paricinvanti tadabhiprAyENAhaM jalE majjayitumAgaccham|
tatO bahavO lOkAstatsamIpam Agatya vyAharan yOhan kimapyAzcaryyaM karmma nAkarOt kintvasmin manuSyE yA yaH kathA akathayat tAH sarvvAH satyAH;