ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 1:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yO mama pazcAdAgamiSyati sa mattO gurutaraH, yatO hEtOrmatpUrvvaM sO'varttata yasminnahaM kathAmimAM kathitavAn sa EvAyaM|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यो मम पश्चादागमिष्यति स मत्तो गुरुतरः, यतो हेतोर्मत्पूर्व्वं सोऽवर्त्तत यस्मिन्नहं कथामिमां कथितवान् स एवायं।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যো মম পশ্চাদাগমিষ্যতি স মত্তো গুৰুতৰঃ, যতো হেতোৰ্মৎপূৰ্ৱ্ৱং সোঽৱৰ্ত্তত যস্মিন্নহং কথামিমাং কথিতৱান্ স এৱাযং|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যো মম পশ্চাদাগমিষ্যতি স মত্তো গুরুতরঃ, যতো হেতোর্মৎপূর্ৱ্ৱং সোঽৱর্ত্তত যস্মিন্নহং কথামিমাং কথিতৱান্ স এৱাযং|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယော မမ ပၑ္စာဒါဂမိၐျတိ သ မတ္တော ဂုရုတရး, ယတော ဟေတောရ္မတ္ပူရွွံ သော'ဝရ္တ္တတ ယသ္မိန္နဟံ ကထာမိမာံ ကထိတဝါန် သ ဧဝါယံ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યો મમ પશ્ચાદાગમિષ્યતિ સ મત્તો ગુરુતરઃ, યતો હેતોર્મત્પૂર્વ્વં સોઽવર્ત્તત યસ્મિન્નહં કથામિમાં કથિતવાન્ સ એવાયં|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yo mama pazcAdAgamiSyati sa matto gurutaraH, yato hetormatpUrvvaM so'varttata yasminnahaM kathAmimAM kathitavAn sa evAyaM|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 1:30
6 अन्तरसन्दर्भाः  

aparam ahaM manaHparAvarttanasUcakEna majjanEna yuSmAn majjayAmIti satyaM, kintu mama pazcAd ya Agacchati, sa mattOpi mahAn, ahaM tadIyOpAnahau vOPhumapi nahi yOgyOsmi, sa yuSmAn vahnirUpE pavitra Atmani saMmajjayiSyati|


tadA yOhan sarvvAn vyAjahAra, jalE'haM yuSmAn majjayAmi satyaM kintu yasya pAdukAbandhanaM mOcayitumapi na yOgyOsmi tAdRza EkO mattO gurutaraH pumAn Eti, sa yuSmAn vahnirUpE pavitra Atmani majjayiSyati|


tatO yOhanapi pracAryya sAkSyamidaM dattavAn yO mama pazcAd AgamiSyati sa mattO gurutaraH; yatO matpUrvvaM sa vidyamAna AsIt; yadartham ahaM sAkSyamidam adAM sa ESaH|


sa matpazcAd AgatOpi matpUrvvaM varttamAna AsIt tasya pAdukAbandhanaM mOcayitumapi nAhaM yOgyOsmi|


aparaM nAhamEnaM pratyabhijnjAtavAn kintu isrAyEllOkA EnaM yathA paricinvanti tadabhiprAyENAhaM jalE majjayitumAgaccham|


tatO bahavO lOkAstatsamIpam Agatya vyAharan yOhan kimapyAzcaryyaM karmma nAkarOt kintvasmin manuSyE yA yaH kathA akathayat tAH sarvvAH satyAH;