aparam ahaM manaHparAvarttanasUcakEna majjanEna yuSmAn majjayAmIti satyaM, kintu mama pazcAd ya Agacchati, sa mattOpi mahAn, ahaM tadIyOpAnahau vOPhumapi nahi yOgyOsmi, sa yuSmAn vahnirUpE pavitra Atmani saMmajjayiSyati|
योहन 1:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa matpazcAd AgatOpi matpUrvvaM varttamAna AsIt tasya pAdukAbandhanaM mOcayitumapi nAhaM yOgyOsmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स मत्पश्चाद् आगतोपि मत्पूर्व्वं वर्त्तमान आसीत् तस्य पादुकाबन्धनं मोचयितुमपि नाहं योग्योस्मि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স মৎপশ্চাদ্ আগতোপি মৎপূৰ্ৱ্ৱং ৱৰ্ত্তমান আসীৎ তস্য পাদুকাবন্ধনং মোচযিতুমপি নাহং যোগ্যোস্মি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স মৎপশ্চাদ্ আগতোপি মৎপূর্ৱ্ৱং ৱর্ত্তমান আসীৎ তস্য পাদুকাবন্ধনং মোচযিতুমপি নাহং যোগ্যোস্মি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ မတ္ပၑ္စာဒ် အာဂတောပိ မတ္ပူရွွံ ဝရ္တ္တမာန အာသီတ် တသျ ပါဒုကာဗန္ဓနံ မောစယိတုမပိ နာဟံ ယောဂျောသ္မိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ મત્પશ્ચાદ્ આગતોપિ મત્પૂર્વ્વં વર્ત્તમાન આસીત્ તસ્ય પાદુકાબન્ધનં મોચયિતુમપિ નાહં યોગ્યોસ્મિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa matpazcAd Agatopi matpUrvvaM varttamAna AsIt tasya pAdukAbandhanaM mocayitumapi nAhaM yogyosmi| |
aparam ahaM manaHparAvarttanasUcakEna majjanEna yuSmAn majjayAmIti satyaM, kintu mama pazcAd ya Agacchati, sa mattOpi mahAn, ahaM tadIyOpAnahau vOPhumapi nahi yOgyOsmi, sa yuSmAn vahnirUpE pavitra Atmani saMmajjayiSyati|
sa pracArayan kathayAnjcakrE, ahaM namrIbhUya yasya pAdukAbandhanaM mOcayitumapi na yOgyOsmi, tAdRzO mattO gurutara EkaH puruSO matpazcAdAgacchati|
tadA yOhan sarvvAn vyAjahAra, jalE'haM yuSmAn majjayAmi satyaM kintu yasya pAdukAbandhanaM mOcayitumapi na yOgyOsmi tAdRza EkO mattO gurutaraH pumAn Eti, sa yuSmAn vahnirUpE pavitra Atmani majjayiSyati|
tatO yOhanapi pracAryya sAkSyamidaM dattavAn yO mama pazcAd AgamiSyati sa mattO gurutaraH; yatO matpUrvvaM sa vidyamAna AsIt; yadartham ahaM sAkSyamidam adAM sa ESaH|
yO mama pazcAdAgamiSyati sa mattO gurutaraH, yatO hEtOrmatpUrvvaM sO'varttata yasminnahaM kathAmimAM kathitavAn sa EvAyaM|
tatO bahavO lOkAstatsamIpam Agatya vyAharan yOhan kimapyAzcaryyaM karmma nAkarOt kintvasmin manuSyE yA yaH kathA akathayat tAH sarvvAH satyAH;
yasya ca karmmaNOे bhAraM praptavAn yOhan tan niSpAdayan EtAM kathAM kathitavAn, yUyaM mAM kaM janaM jAnItha? aham abhiSiktatrAtA nahi, kintu pazyata yasya pAdayOH pAdukayO rbandhanE mOcayitumapi yOgyO na bhavAmi tAdRza EkO janO mama pazcAd upatiSThati|
tadA paula uktavAn itaH paraM ya upasthAsyati tasmin arthata yIzukhrISTE vizvasitavyamityuktvA yOhan manaHparivarttanasUcakEna majjanEna jalE lOkAn amajjayat|