hE andhAH phirUzilOkA Adau pAnapAtrANAM bhOjanapAtrANAnjcAbhyantaraM pariSkuruta, tEna tESAM bahirapi pariSkAriSyatE|
योहन 1:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yE prESitAstE phirUzilOkAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ये प्रेषितास्ते फिरूशिलोकाः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যে প্ৰেষিতাস্তে ফিৰূশিলোকাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যে প্রেষিতাস্তে ফিরূশিলোকাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယေ ပြေၐိတာသ္တေ ဖိရူၑိလောကား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યે પ્રેષિતાસ્તે ફિરૂશિલોકાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ye preSitAste phirUzilokAH| |
hE andhAH phirUzilOkA Adau pAnapAtrANAM bhOjanapAtrANAnjcAbhyantaraM pariSkuruta, tEna tESAM bahirapi pariSkAriSyatE|
kintu phirUzinO vyavasthApakAzca tEna na majjitAH svAn pratIzvarasyOpadEzaM niSphalam akurvvan|
tadA sOvadat| paramEzasya panthAnaM pariSkuruta sarvvataH| itIdaM prAntarE vAkyaM vadataH kasyacidravaH| kathAmimAM yasmin yizayiyO bhaviSyadvAdI likhitavAn sOham|
tadA tE'pRcchan yadi nAbhiSiktOsi EliyOsi na sa bhaviSyadvAdyapi nAsi ca, tarhi lOkAn majjayasi kutaH?
yataH sidUkilOkA utthAnaM svargIyadUtA AtmAnazca sarvvESAm EtESAM kamapi na manyantE, kintu phirUzinaH sarvvam aggIkurvvanti|
asmAkaM sarvvEbhyaH zuddhatamaM yat phirUzIyamataM tadavalambI bhUtvAhaM kAlaM yApitavAn yE janA A bAlyakAlAn mAM jAnAnti tE EtAdRzaM sAkSyaM yadi dadAti tarhi dAtuM zaknuvanti|