ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 1:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yE prESitAstE phirUzilOkAH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ये प्रेषितास्ते फिरूशिलोकाः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যে প্ৰেষিতাস্তে ফিৰূশিলোকাঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যে প্রেষিতাস্তে ফিরূশিলোকাঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယေ ပြေၐိတာသ္တေ ဖိရူၑိလောကား၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યે પ્રેષિતાસ્તે ફિરૂશિલોકાઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ye preSitAste phirUzilokAH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 1:24
13 अन्तरसन्दर्भाः  

hE andhAH phirUzilOkA Adau pAnapAtrANAM bhOjanapAtrANAnjcAbhyantaraM pariSkuruta, tEna tESAM bahirapi pariSkAriSyatE|


itthaM kathAkathanAd adhyApakAH phirUzinazca satarkAH


tadaitAH sarvvAH kathAH zrutvA lObhiphirUzinastamupajahasuH|


kintu phirUzinO vyavasthApakAzca tEna na majjitAH svAn pratIzvarasyOpadEzaM niSphalam akurvvan|


tadA sOvadat| paramEzasya panthAnaM pariSkuruta sarvvataH| itIdaM prAntarE vAkyaM vadataH kasyacidravaH| kathAmimAM yasmin yizayiyO bhaviSyadvAdI likhitavAn sOham|


tadA tE'pRcchan yadi nAbhiSiktOsi EliyOsi na sa bhaviSyadvAdyapi nAsi ca, tarhi lOkAn majjayasi kutaH?


yataH sidUkilOkA utthAnaM svargIyadUtA AtmAnazca sarvvESAm EtESAM kamapi na manyantE, kintu phirUzinaH sarvvam aggIkurvvanti|


asmAkaM sarvvEbhyaH zuddhatamaM yat phirUzIyamataM tadavalambI bhUtvAhaM kAlaM yApitavAn yE janA A bAlyakAlAn mAM jAnAnti tE EtAdRzaM sAkSyaM yadi dadAti tarhi dAtuM zaknuvanti|