paramEzasya panthAnaM pariSkuruta sarvvataH| tasya rAjapathAMzcaiva samIkuruta sarvvathA| ityEtat prAntarE vAkyaM vadataH kasyacid ravaH||
योहन 1:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sOvadat| paramEzasya panthAnaM pariSkuruta sarvvataH| itIdaM prAntarE vAkyaM vadataH kasyacidravaH| kathAmimAM yasmin yizayiyO bhaviSyadvAdI likhitavAn sOham| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा सोवदत्। परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। इतीदं प्रान्तरे वाक्यं वदतः कस्यचिद्रवः। कथामिमां यस्मिन् यिशयियो भविष्यद्वादी लिखितवान् सोहम्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা সোৱদৎ| পৰমেশস্য পন্থানং পৰিষ্কুৰুত সৰ্ৱ্ৱতঃ| ইতীদং প্ৰান্তৰে ৱাক্যং ৱদতঃ কস্যচিদ্ৰৱঃ| কথামিমাং যস্মিন্ যিশযিযো ভৱিষ্যদ্ৱাদী লিখিতৱান্ সোহম্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা সোৱদৎ| পরমেশস্য পন্থানং পরিষ্কুরুত সর্ৱ্ৱতঃ| ইতীদং প্রান্তরে ৱাক্যং ৱদতঃ কস্যচিদ্রৱঃ| কথামিমাং যস্মিন্ যিশযিযো ভৱিষ্যদ্ৱাদী লিখিতৱান্ সোহম্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သောဝဒတ်၊ ပရမေၑသျ ပန္ထာနံ ပရိၐ္ကုရုတ သရွွတး၊ ဣတီဒံ ပြာန္တရေ ဝါကျံ ဝဒတး ကသျစိဒြဝး၊ ကထာမိမာံ ယသ္မိန် ယိၑယိယော ဘဝိၐျဒွါဒီ လိခိတဝါန် သောဟမ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સોવદત્| પરમેશસ્ય પન્થાનં પરિષ્કુરુત સર્વ્વતઃ| ઇતીદં પ્રાન્તરે વાક્યં વદતઃ કસ્યચિદ્રવઃ| કથામિમાં યસ્મિન્ યિશયિયો ભવિષ્યદ્વાદી લિખિતવાન્ સોહમ્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sovadat| paramezasya panthAnaM pariSkuruta sarvvataH| itIdaM prAntare vAkyaM vadataH kasyacidravaH| kathAmimAM yasmin yizayiyo bhaviSyadvAdI likhitavAn soham| |
paramEzasya panthAnaM pariSkuruta sarvvataH| tasya rAjapathAMzcaiva samIkuruta sarvvathA| ityEtat prAntarE vAkyaM vadataH kasyacid ravaH||
"paramEzasya panthAnaM pariSkuruta sarvvataH| tasya rAjapathanjcaiva samAnaM kurutAdhunA|" ityEtat prAntarE vAkyaM vadataH kasyacidravaH||
tadA tE'pRcchan tarhi bhavAn kaH? vayaM gatvA prErakAn tvayi kiM vakSyAmaH? svasmin kiM vadasi?
ahaM abhiSiktO na bhavAmi kintu tadagrE prESitOsmi yAmimAM kathAM kathitavAnAhaM tatra yUyaM sarvvE sAkSiNaH stha|