ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 1:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA sOvadat| paramEzasya panthAnaM pariSkuruta sarvvataH| itIdaM prAntarE vAkyaM vadataH kasyacidravaH| kathAmimAM yasmin yizayiyO bhaviSyadvAdI likhitavAn sOham|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा सोवदत्। परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। इतीदं प्रान्तरे वाक्यं वदतः कस्यचिद्रवः। कथामिमां यस्मिन् यिशयियो भविष्यद्वादी लिखितवान् सोहम्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা সোৱদৎ| পৰমেশস্য পন্থানং পৰিষ্কুৰুত সৰ্ৱ্ৱতঃ| ইতীদং প্ৰান্তৰে ৱাক্যং ৱদতঃ কস্যচিদ্ৰৱঃ| কথামিমাং যস্মিন্ যিশযিযো ভৱিষ্যদ্ৱাদী লিখিতৱান্ সোহম্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা সোৱদৎ| পরমেশস্য পন্থানং পরিষ্কুরুত সর্ৱ্ৱতঃ| ইতীদং প্রান্তরে ৱাক্যং ৱদতঃ কস্যচিদ্রৱঃ| কথামিমাং যস্মিন্ যিশযিযো ভৱিষ্যদ্ৱাদী লিখিতৱান্ সোহম্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ သောဝဒတ်၊ ပရမေၑသျ ပန္ထာနံ ပရိၐ္ကုရုတ သရွွတး၊ ဣတီဒံ ပြာန္တရေ ဝါကျံ ဝဒတး ကသျစိဒြဝး၊ ကထာမိမာံ ယသ္မိန် ယိၑယိယော ဘဝိၐျဒွါဒီ လိခိတဝါန် သောဟမ်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા સોવદત્| પરમેશસ્ય પન્થાનં પરિષ્કુરુત સર્વ્વતઃ| ઇતીદં પ્રાન્તરે વાક્યં વદતઃ કસ્યચિદ્રવઃ| કથામિમાં યસ્મિન્ યિશયિયો ભવિષ્યદ્વાદી લિખિતવાન્ સોહમ્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA sovadat| paramezasya panthAnaM pariSkuruta sarvvataH| itIdaM prAntare vAkyaM vadataH kasyacidravaH| kathAmimAM yasmin yizayiyo bhaviSyadvAdI likhitavAn soham|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 1:23
9 अन्तरसन्दर्भाः  

paramEzasya panthAnaM pariSkuruta sarvvataH| tasya rAjapathAMzcaiva samIkuruta sarvvathA| ityEtat prAntarE vAkyaM vadataH kasyacid ravaH||


"paramEzasya panthAnaM pariSkuruta sarvvataH| tasya rAjapathanjcaiva samAnaM kurutAdhunA|" ityEtat prAntarE vAkyaM vadataH kasyacidravaH||


tadA tE'pRcchan tarhi bhavAn kaH? vayaM gatvA prErakAn tvayi kiM vakSyAmaH? svasmin kiM vadasi?


ahaM abhiSiktO na bhavAmi kintu tadagrE prESitOsmi yAmimAM kathAM kathitavAnAhaM tatra yUyaM sarvvE sAkSiNaH stha|