tadA tE'pRcchan tarhi kO bhavAn? kiM EliyaH? sOvadat na; tatastE'pRcchan tarhi bhavAn sa bhaviSyadvAdI? sOvadat nAhaM saH|
योहन 1:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA tE'pRcchan tarhi bhavAn kaH? vayaM gatvA prErakAn tvayi kiM vakSyAmaH? svasmin kiM vadasi? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा तेऽपृच्छन् तर्हि भवान् कः? वयं गत्वा प्रेरकान् त्वयि किं वक्ष्यामः? स्वस्मिन् किं वदसि? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা তেঽপৃচ্ছন্ তৰ্হি ভৱান্ কঃ? ৱযং গৎৱা প্ৰেৰকান্ ৎৱযি কিং ৱক্ষ্যামঃ? স্ৱস্মিন্ কিং ৱদসি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা তেঽপৃচ্ছন্ তর্হি ভৱান্ কঃ? ৱযং গৎৱা প্রেরকান্ ৎৱযি কিং ৱক্ষ্যামঃ? স্ৱস্মিন্ কিং ৱদসি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ တေ'ပၖစ္ဆန် တရှိ ဘဝါန် ကး? ဝယံ ဂတွာ ပြေရကာန် တွယိ ကိံ ဝက္ၐျာမး? သွသ္မိန် ကိံ ဝဒသိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા તેઽપૃચ્છન્ તર્હિ ભવાન્ કઃ? વયં ગત્વા પ્રેરકાન્ ત્વયિ કિં વક્ષ્યામઃ? સ્વસ્મિન્ કિં વદસિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA te'pRcchan tarhi bhavAn kaH? vayaM gatvA prerakAn tvayi kiM vakSyAmaH? svasmin kiM vadasi? |
tadA tE'pRcchan tarhi kO bhavAn? kiM EliyaH? sOvadat na; tatastE'pRcchan tarhi bhavAn sa bhaviSyadvAdI? sOvadat nAhaM saH|
tadA sOvadat| paramEzasya panthAnaM pariSkuruta sarvvataH| itIdaM prAntarE vAkyaM vadataH kasyacidravaH| kathAmimAM yasmin yizayiyO bhaviSyadvAdI likhitavAn sOham|