योहन 1:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sa svIkRtavAn nApahnUtavAn nAham abhiSikta ityaggIkRtavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा स स्वीकृतवान् नापह्नूतवान् नाहम् अभिषिक्त इत्यङ्गीकृतवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা স স্ৱীকৃতৱান্ নাপহ্নূতৱান্ নাহম্ অভিষিক্ত ইত্যঙ্গীকৃতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা স স্ৱীকৃতৱান্ নাপহ্নূতৱান্ নাহম্ অভিষিক্ত ইত্যঙ্গীকৃতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သ သွီကၖတဝါန် နာပဟ္နူတဝါန် နာဟမ် အဘိၐိက္တ ဣတျင်္ဂီကၖတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સ સ્વીકૃતવાન્ નાપહ્નૂતવાન્ નાહમ્ અભિષિક્ત ઇત્યઙ્ગીકૃતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sa svIkRtavAn nApahnUtavAn nAham abhiSikta ityaGgIkRtavAn| |
yasya ca karmmaNOे bhAraM praptavAn yOhan tan niSpAdayan EtAM kathAM kathitavAn, yUyaM mAM kaM janaM jAnItha? aham abhiSiktatrAtA nahi, kintu pazyata yasya pAdayOH pAdukayO rbandhanE mOcayitumapi yOgyO na bhavAmi tAdRza EkO janO mama pazcAd upatiSThati|