aparanjca yathArthaM vacmi, Eliyasya jIvanakAlE yadA sArddhatritayavarSANi yAvat jaladapratibandhAt sarvvasmin dEzE mahAdurbhikSam ajaniSTa tadAnIm isrAyElO dEzasya madhyE bahvyO vidhavA Asan,
याकूब 5:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ya EliyO vayamiva sukhaduHkhabhOgI marttya AsIt sa prArthanayAnAvRSTiM yAcitavAn tEna dEzE sArddhavatsaratrayaM yAvad vRSTi rna babhUva| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari य एलियो वयमिव सुखदुःखभोगी मर्त्त्य आसीत् स प्रार्थनयानावृष्टिं याचितवान् तेन देशे सार्द्धवत्सरत्रयं यावद् वृष्टि र्न बभूव। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script য এলিযো ৱযমিৱ সুখদুঃখভোগী মৰ্ত্ত্য আসীৎ স প্ৰাৰ্থনযানাৱৃষ্টিং যাচিতৱান্ তেন দেশে সাৰ্দ্ধৱৎসৰত্ৰযং যাৱদ্ ৱৃষ্টি ৰ্ন বভূৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script য এলিযো ৱযমিৱ সুখদুঃখভোগী মর্ত্ত্য আসীৎ স প্রার্থনযানাৱৃষ্টিং যাচিতৱান্ তেন দেশে সার্দ্ধৱৎসরত্রযং যাৱদ্ ৱৃষ্টি র্ন বভূৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယ ဧလိယော ဝယမိဝ သုခဒုးခဘောဂီ မရ္တ္တျ အာသီတ် သ ပြာရ္ထနယာနာဝၖၐ္ဋိံ ယာစိတဝါန် တေန ဒေၑေ သာရ္ဒ္ဓဝတ္သရတြယံ ယာဝဒ် ဝၖၐ္ဋိ ရ္န ဗဘူဝ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ય એલિયો વયમિવ સુખદુઃખભોગી મર્ત્ત્ય આસીત્ સ પ્રાર્થનયાનાવૃષ્ટિં યાચિતવાન્ તેન દેશે સાર્દ્ધવત્સરત્રયં યાવદ્ વૃષ્ટિ ર્ન બભૂવ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ya eliyo vayamiva sukhaduHkhabhogI marttya AsIt sa prArthanayAnAvRSTiM yAcitavAn tena deze sArddhavatsaratrayaM yAvad vRSTi rna babhUva| |
aparanjca yathArthaM vacmi, Eliyasya jIvanakAlE yadA sArddhatritayavarSANi yAvat jaladapratibandhAt sarvvasmin dEzE mahAdurbhikSam ajaniSTa tadAnIm isrAyElO dEzasya madhyE bahvyO vidhavA Asan,
hE mahEcchAH kuta EtAdRzaM karmma kurutha? AvAmapi yuSmAdRzau sukhaduHkhabhOginau manuSyau, yuyam EtAH sarvvA vRthAkalpanAH parityajya yathA gagaNavasundharAjalanidhInAM tanmadhyasthAnAM sarvvESAnjca sraSTAramamaram IzvaraM prati parAvarttadhvE tadartham AvAM yuSmAkaM sannidhau susaMvAdaM pracArayAvaH|
IzvarENa pUrvvaM yE pradRSTAstE svakIyalOkA apasAritA iti nahi| aparam EliyOpAkhyAnE zAstrE yallikhitam AstE tad yUyaM kiM na jAnItha?
tayO rbhaviSyadvAkyakathanadinESu yathA vRSTi rna jAyatE tathA gaganaM rOddhuM tayOH sAmarthyam asti, aparaM tOyAni zONitarUpANi karttuM nijAbhilASAt muhurmuhuH sarvvavidhadaNPaiH pRthivIm Ahantunjca tayOH sAmarthyamasti|