ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




याकूब 5:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yuSmAkaM kazcit pIPitO 'sti? sa samitEH prAcInAn AhvAtu tE ca pabhO rnAmnA taM tailEnAbhiSicya tasya kRtE prArthanAM kurvvantu|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

युष्माकं कश्चित् पीडितो ऽस्ति? स समितेः प्राचीनान् आह्वातु ते च पभो र्नाम्ना तं तैलेनाभिषिच्य तस्य कृते प्रार्थनां कुर्व्वन्तु।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যুষ্মাকং কশ্চিৎ পীডিতো ঽস্তি? স সমিতেঃ প্ৰাচীনান্ আহ্ৱাতু তে চ পভো ৰ্নাম্না তং তৈলেনাভিষিচ্য তস্য কৃতে প্ৰাৰ্থনাং কুৰ্ৱ্ৱন্তু|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যুষ্মাকং কশ্চিৎ পীডিতো ঽস্তি? স সমিতেঃ প্রাচীনান্ আহ্ৱাতু তে চ পভো র্নাম্না তং তৈলেনাভিষিচ্য তস্য কৃতে প্রার্থনাং কুর্ৱ্ৱন্তু|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယုၐ္မာကံ ကၑ္စိတ် ပီဍိတော 'သ္တိ? သ သမိတေး ပြာစီနာန် အာဟွာတု တေ စ ပဘော ရ္နာမ္နာ တံ တဲလေနာဘိၐိစျ တသျ ကၖတေ ပြာရ္ထနာံ ကုရွွန္တု၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યુષ્માકં કશ્ચિત્ પીડિતો ઽસ્તિ? સ સમિતેઃ પ્રાચીનાન્ આહ્વાતુ તે ચ પભો ર્નામ્ના તં તૈલેનાભિષિચ્ય તસ્ય કૃતે પ્રાર્થનાં કુર્વ્વન્તુ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yuSmAkaM kazcit pIDito 'sti? sa samiteH prAcInAn AhvAtu te ca pabho rnAmnA taM tailenAbhiSicya tasya kRte prArthanAM kurvvantu|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



याकूब 5:14
11 अन्तरसन्दर्भाः  

aparaM taiH sarpESu dhRtESu prANanAzakavastuni pItE ca tESAM kApi kSati rna bhaviSyati; rOgiNAM gAtrESu karArpitE tE'rOgA bhaviSyanti ca|


EvamanEkAn bhUtAMzca tyAjitavantastathA tailEna marddayitvA bahUn janAnarOgAnakArSuH|


barNabbAzaulayO rdvArA prAcInalOkAnAM samIpaM tat prESitavantaH|


maNPalInAM prAcInavargAn niyujya prArthanOpavAsau kRtvA yatprabhau tE vyazvasan tasya hastE tAn samarpya


yirUzAlamyupasthAya prEritagaNEna lOkaprAcInagaNEna samAjEna ca samupagRhItAH santaH svairIzvarO yAni karmmANi kRtavAn tESAM sarvvavRttAntAn tESAM samakSam akathayan|


tadA tasya publiyasya pitA jvarAtisArENa pIPyamAnaH san zayyAyAm AsIt; tataH paulastasya samIpaM gatvA prArthanAM kRtvA tasya gAtrE hastaM samarpya taM svasthaM kRtavAn|


kintu pitarastAH sarvvA bahiH kRtvA jAnunI pAtayitvA prArthitavAn; pazcAt zavaM prati dRSTiM kRtvA kathitavAn, hE TAbIthE tvamuttiSTha, iti vAkya uktE sA strI cakSuSI prOnmIlya pitaram avalOkyOtthAyOpAvizat|


tvaM yad asampUrNakAryyANi sampUrayE rmadIyAdEzAcca pratinagaraM prAcInagaNAn niyOjayEstadarthamahaM tvAM krItyupadvIpE sthApayitvA gatavAn|