ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




याकूब 4:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

atO yaH kazcit satkarmma karttaM viditvA tanna karOti tasya pApaM jAyatE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अतो यः कश्चित् सत्कर्म्म कर्त्तं विदित्वा तन्न करोति तस्य पापं जायते।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অতো যঃ কশ্চিৎ সৎকৰ্ম্ম কৰ্ত্তং ৱিদিৎৱা তন্ন কৰোতি তস্য পাপং জাযতে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অতো যঃ কশ্চিৎ সৎকর্ম্ম কর্ত্তং ৱিদিৎৱা তন্ন করোতি তস্য পাপং জাযতে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အတော ယး ကၑ္စိတ် သတ္ကရ္မ္မ ကရ္တ္တံ ဝိဒိတွာ တန္န ကရောတိ တသျ ပါပံ ဇာယတေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અતો યઃ કશ્ચિત્ સત્કર્મ્મ કર્ત્તં વિદિત્વા તન્ન કરોતિ તસ્ય પાપં જાયતે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ato yaH kazcit satkarmma karttaM viditvA tanna karoti tasya pApaM jAyate|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



याकूब 4:17
9 अन्तरसन्दर्भाः  

imAM kathAM viditvA yadi tadanusArataH karmmANi kurutha tarhi yUyaM dhanyA bhaviSyatha|


tESAM sannidhim Agatya yadyahaM nAkathayiSyaM tarhi tESAM pApaM nAbhaviSyat kintvadhunA tESAM pApamAcchAdayitum upAyO nAsti|


tadA yIzuravAdId yadyandhA abhavata tarhi pApAni nAtiSThan kintu pazyAmIti vAkyavadanAd yuSmAkaM pApAni tiSThanti|


yE janA EtAdRzaM karmma kurvvanti taEva mRtiyOgyA Izvarasya vicAramIdRzaM jnjAtvApi ta EtAdRzaM karmma svayaM kurvvanti kEvalamiti nahi kintu tAdRzakarmmakAriSu lOkESvapi prIyantE|


tarhi yat svayaM hitakRt tat kiM mama mRtyujanakam abhavat? nEtthaM bhavatu; kintu pApaM yat pAtakamiva prakAzatE tathA nidEzEna pApaM yadatIva pAtakamiva prakAzatE tadarthaM hitOpAyEna mama maraNam ajanayat|


tESAM pakSE dharmmapathasya jnjAnAprApti rvaraM na ca nirddiSTAt pavitravidhimArgAt jnjAnaprAptAnAM parAvarttanaM|