tathA tESAntu vai kaNThA anAvRtazmazAnavat| stutivAdaM prakurvvanti jihvAbhistE tu kEvalaM| tESAmOSThasya nimnE tu viSaM tiSThati sarppavat|
याकूब 3:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu mAnavAnAM kEnApi jihvA damayituM na zakyatE sA na nivAryyam aniSTaM halAhalaviSENa pUrNA ca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु मानवानां केनापि जिह्वा दमयितुं न शक्यते सा न निवार्य्यम् अनिष्टं हलाहलविषेण पूर्णा च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু মানৱানাং কেনাপি জিহ্ৱা দমযিতুং ন শক্যতে সা ন নিৱাৰ্য্যম্ অনিষ্টং হলাহলৱিষেণ পূৰ্ণা চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু মানৱানাং কেনাপি জিহ্ৱা দমযিতুং ন শক্যতে সা ন নিৱার্য্যম্ অনিষ্টং হলাহলৱিষেণ পূর্ণা চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု မာနဝါနာံ ကေနာပိ ဇိဟွာ ဒမယိတုံ န ၑကျတေ သာ န နိဝါရျျမ် အနိၐ္ဋံ ဟလာဟလဝိၐေဏ ပူရ္ဏာ စ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ માનવાનાં કેનાપિ જિહ્વા દમયિતું ન શક્યતે સા ન નિવાર્ય્યમ્ અનિષ્ટં હલાહલવિષેણ પૂર્ણા ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu mAnavAnAM kenApi jihvA damayituM na zakyate sA na nivAryyam aniSTaM halAhalaviSeNa pUrNA ca| |
tathA tESAntu vai kaNThA anAvRtazmazAnavat| stutivAdaM prakurvvanti jihvAbhistE tu kEvalaM| tESAmOSThasya nimnE tu viSaM tiSThati sarppavat|
rasanApi bhavEd vahniradharmmarUpapiSTapE| asmadaggESu rasanA tAdRzaM santiSThati sA kRtsnaM dEhaM kalagkayati sRSTirathasya cakraM prajvalayati narakAnalEna jvalati ca|
pazupakSyurOgajalacarANAM sarvvESAM svabhAvO damayituM zakyatE mAnuSikasvabhAvEna damayAnjcakrE ca|
aparaM sa mahAnAgO 'rthatO diyAvalaH (apavAdakaH) zayatAnazca (vipakSaH) iti nAmnA vikhyAtO yaH purAtanaH sarpaH kRtsnaM naralOkaM bhrAmayati sa pRthivyAM nipAtitastEna sArddhaM tasya dUtA api tatra nipAtitAH|