anAyattarasanaH san yaH kazcit svamanO vanjcayitvA svaM bhaktaM manyatE tasya bhakti rmudhA bhavati|
याकूब 3:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazyata vayam azvAn vazIkarttuM tESAM vaktrESu khalInAn nidhAya tESAM kRtsnaM zarIram anuvarttayAmaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पश्यत वयम् अश्वान् वशीकर्त्तुं तेषां वक्त्रेषु खलीनान् निधाय तेषां कृत्स्नं शरीरम् अनुवर्त्तयामः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্যত ৱযম্ অশ্ৱান্ ৱশীকৰ্ত্তুং তেষাং ৱক্ত্ৰেষু খলীনান্ নিধায তেষাং কৃৎস্নং শৰীৰম্ অনুৱৰ্ত্তযামঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্যত ৱযম্ অশ্ৱান্ ৱশীকর্ত্তুং তেষাং ৱক্ত্রেষু খলীনান্ নিধায তেষাং কৃৎস্নং শরীরম্ অনুৱর্ত্তযামঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑျတ ဝယမ် အၑွာန် ဝၑီကရ္တ္တုံ တေၐာံ ဝက္တြေၐု ခလီနာန် နိဓာယ တေၐာံ ကၖတ္သ္နံ ၑရီရမ် အနုဝရ္တ္တယာမး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્યત વયમ્ અશ્વાન્ વશીકર્ત્તું તેષાં વક્ત્રેષુ ખલીનાન્ નિધાય તેષાં કૃત્સ્નં શરીરમ્ અનુવર્ત્તયામઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazyata vayam azvAn vazIkarttuM teSAM vaktreSu khalInAn nidhAya teSAM kRtsnaM zarIram anuvarttayAmaH| |
anAyattarasanaH san yaH kazcit svamanO vanjcayitvA svaM bhaktaM manyatE tasya bhakti rmudhA bhavati|
pazyata yE pOtA atIva bRhadAkArAH pracaNPavAtaizca cAlitAstE'pi karNadhArasya manO'bhimatAd atikSudrENa karNEna vAnjchitaM sthAnaM pratyanuvarttantE|