rE bhujagavaMzA yUyamasAdhavaH santaH kathaM sAdhu vAkyaM vaktuM zakSyatha? yasmAd antaHkaraNasya pUrNabhAvAnusArAd vadanAd vacO nirgacchati|
याकूब 3:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yataH sarvvE vayaM bahuviSayESu skhalAmaH, yaH kazcid vAkyE na skhalati sa siddhapuruSaH kRtsnaM vazIkarttuM samarthazcAsti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतः सर्व्वे वयं बहुविषयेषु स्खलामः, यः कश्चिद् वाक्ये न स्खलति स सिद्धपुरुषः कृत्स्नं वशीकर्त्तुं समर्थश्चास्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতঃ সৰ্ৱ্ৱে ৱযং বহুৱিষযেষু স্খলামঃ, যঃ কশ্চিদ্ ৱাক্যে ন স্খলতি স সিদ্ধপুৰুষঃ কৃৎস্নং ৱশীকৰ্ত্তুং সমৰ্থশ্চাস্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতঃ সর্ৱ্ৱে ৱযং বহুৱিষযেষু স্খলামঃ, যঃ কশ্চিদ্ ৱাক্যে ন স্খলতি স সিদ্ধপুরুষঃ কৃৎস্নং ৱশীকর্ত্তুং সমর্থশ্চাস্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတး သရွွေ ဝယံ ဗဟုဝိၐယေၐု သ္ခလာမး, ယး ကၑ္စိဒ် ဝါကျေ န သ္ခလတိ သ သိဒ္ဓပုရုၐး ကၖတ္သ္နံ ဝၑီကရ္တ္တုံ သမရ္ထၑ္စာသ္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતઃ સર્વ્વે વયં બહુવિષયેષુ સ્ખલામઃ, યઃ કશ્ચિદ્ વાક્યે ન સ્ખલતિ સ સિદ્ધપુરુષઃ કૃત્સ્નં વશીકર્ત્તું સમર્થશ્ચાસ્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yataH sarvve vayaM bahuviSayeSu skhalAmaH, yaH kazcid vAkye na skhalati sa siddhapuruSaH kRtsnaM vazIkarttuM samarthazcAsti| |
rE bhujagavaMzA yUyamasAdhavaH santaH kathaM sAdhu vAkyaM vaktuM zakSyatha? yasmAd antaHkaraNasya pUrNabhAvAnusArAd vadanAd vacO nirgacchati|
bhadraM karttum icchukaM mAM yO 'bhadraM karttuM pravarttayati tAdRzaM svabhAvamEkaM mayi pazyAmi|
itarAn prati susaMvAdaM ghOSayitvAhaM yat svayamagrAhyO na bhavAmi tadarthaM dEham Ahanmi vazIkurvvE ca|
kintu yIzukhrISTE yO vizvAsastatsambandhiyAH pratijnjAyAH phalaM yad vizvAsilOkEbhyO dIyatE tadarthaM zAstradAtA sarvvAn pApAdhInAn gaNayati|
yataH zArIrikAbhilASa AtmanO viparItaH, AtmikAbhilASazca zarIrasya viparItaH, anayOrubhayOH parasparaM virOdhO vidyatE tEna yuSmAbhi ryad abhilaSyatE tanna karttavyaM|
tasmAd vayaM tamEva ghOSayantO yad EkaikaM mAnavaM siddhIbhUtaM khrISTE sthApayEma tadarthamEkaikaM mAnavaM prabOdhayAmaH pUrNajnjAnEna caikaikaM mAnavaM upadizAmaH|
khrISTasya dAsO yO yuSmaddEzIya ipaphrAH sa yuSmAn namaskAraM jnjApayati yUyanjcEzvarasya sarvvasmin manO'bhilASE yat siddhAH pUrNAzca bhavEta tadarthaM sa nityaM prArthanayA yuSmAkaM kRtE yatatE|
nijAbhimatasAdhanAya sarvvasmin satkarmmaNi yuSmAn siddhAn karOtu, tasya dRSTau ca yadyat tuSTijanakaM tadEva yuSmAkaM madhyE yIzunA khrISTEna sAdhayatu| tasmai mahimA sarvvadA bhUyAt| AmEn|
anAyattarasanaH san yaH kazcit svamanO vanjcayitvA svaM bhaktaM manyatE tasya bhakti rmudhA bhavati|
tacca dhairyyaM siddhaphalaM bhavatu tEna yUyaM siddhAH sampUrNAzca bhaviSyatha kasyApi guNasyAbhAvazca yuSmAkaM na bhaviSyati|
yatO yaH kazcit kRtsnAM vyavasthAM pAlayati sa yadyEkasmin vidhau skhalati tarhi sarvvESAm aparAdhI bhavati|
aparanjca, jIvanE prIyamANO yaH sudinAni didRkSatE| pApAt jihvAM mRSAvAkyAt svAdharau sa nivarttayEt|
kSaNikaduHkhabhOgAt param asmabhyaM khrISTEna yIzunA svakIyAnantagauravadAnArthaM yO'smAn AhUtavAn sa sarvvAnugrAhIzvaraH svayaM yuSmAn siddhAn sthirAn sabalAn nizcalAMzca karOtu|