iti yad vacanaM purvvaM bhaviSyadvaktrA IzvaraH kathAyAmAsa, tat tadAnIM siddhamabhavat|
याकूब 2:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yuSmadupari parikIrttitaM paramaM nAma kiM tairEva na nindyatE? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari युष्मदुपरि परिकीर्त्तितं परमं नाम किं तैरेव न निन्द्यते? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যুষ্মদুপৰি পৰিকীৰ্ত্তিতং পৰমং নাম কিং তৈৰেৱ ন নিন্দ্যতে? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যুষ্মদুপরি পরিকীর্ত্তিতং পরমং নাম কিং তৈরেৱ ন নিন্দ্যতে? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယုၐ္မဒုပရိ ပရိကီရ္တ္တိတံ ပရမံ နာမ ကိံ တဲရေဝ န နိန္ဒျတေ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યુષ્મદુપરિ પરિકીર્ત્તિતં પરમં નામ કિં તૈરેવ ન નિન્દ્યતે? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yuSmadupari parikIrttitaM paramaM nAma kiM taireva na nindyate? |
iti yad vacanaM purvvaM bhaviSyadvaktrA IzvaraH kathAyAmAsa, tat tadAnIM siddhamabhavat|
kintu phirUzinastat zrutvA gaditavantaH, bAlsibUbnAmnO bhUtarAjasya sAhAyyaM vinA nAyaM bhUtAn tyAjayati|
hE mahEccha sa pratArakO jIvana akathayat, dinatrayAt paraM zmazAnAdutthAsyAmi tadvAkyaM smarAmO vayaM;
tatastau maNPalIsthalOkaiH sabhAM kRtvA saMvatsaramEkaM yAvad bahulOkAn upAdizatAM; tasmin AntiyakhiyAnagarE ziSyAH prathamaM khrISTIyanAmnA vikhyAtA abhavan|
tatvaM samyak samIhantE tannimittamahaM kila| parAvRtya samAgatya dAyUdaH patitaM punaH| dUSyamutthApayiSyAmi tadIyaM sarvvavastu ca| patitaM punaruthApya sajjayiSyAmi sarvvathA||
vAraM vAraM bhajanabhavanESu tEbhyO daNPaM pradattavAn balAt taM dharmmaM nindayitavAMzca punazca tAn prati mahAkrOdhAd unmattaH san vidEzIyanagarANi yAvat tAn tAPitavAn|
tadbhinnAdaparAt kasmAdapi paritrANaM bhavituM na zaknOti, yEna trANaM prApyEta bhUmaNPalasyalOkAnAM madhyE tAdRzaM kimapi nAma nAsti|
asmatprabhO ryIzukhrISTasya pitaramuddizyAhaM jAnunI pAtayitvA tasya prabhAvanidhitO varamimaM prArthayE|
yataH purA nindaka upadrAvI hiMsakazca bhUtvApyahaM tEna vizvAsyO 'manyE paricArakatvE nyayujyE ca| tad avizvAsAcaraNam ajnjAnEna mayA kRtamiti hEtOrahaM tEnAnukampitO'bhavaM|
yadi ca khrISTIyAna iva daNPaM bhugktE tarhi sa na lajjamAnastatkAraNAd IzvaraM prazaMsatu|
aparaM tasya paricchada urasi ca rAjnjAM rAjA prabhUnAM prabhuzcEti nAma nikhitamasti|