tatO yIzuruccairuvAca, hE pita rmamAtmAnaM tava karE samarpayE, ityuktvA sa prANAn jahau|
याकूब 2:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ataEvAtmahInO dEhO yathA mRtO'sti tathaiva karmmahInaH pratyayO'pi mRtO'sti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतएवात्महीनो देहो यथा मृतोऽस्ति तथैव कर्म्महीनः प्रत्ययोऽपि मृतोऽस्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতএৱাত্মহীনো দেহো যথা মৃতোঽস্তি তথৈৱ কৰ্ম্মহীনঃ প্ৰত্যযোঽপি মৃতোঽস্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতএৱাত্মহীনো দেহো যথা মৃতোঽস্তি তথৈৱ কর্ম্মহীনঃ প্রত্যযোঽপি মৃতোঽস্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတဧဝါတ္မဟီနော ဒေဟော ယထာ မၖတော'သ္တိ တထဲဝ ကရ္မ္မဟီနး ပြတျယော'ပိ မၖတော'သ္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતએવાત્મહીનો દેહો યથા મૃતોઽસ્તિ તથૈવ કર્મ્મહીનઃ પ્રત્યયોઽપિ મૃતોઽસ્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ataevAtmahIno deho yathA mRto'sti tathaiva karmmahInaH pratyayo'pi mRto'sti| |
tatO yIzuruccairuvAca, hE pita rmamAtmAnaM tava karE samarpayE, ityuktvA sa prANAn jahau|
khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAsti kintu prEmnA saphalO vizvAsa Eva guNayuktaH|
hE mama bhrAtaraH, mama pratyayO'stIti yaH kathayati tasya karmmANi yadi na vidyanta tarhi tEna kiM phalaM? tEna pratyayEna kiM tasya paritrANaM bhavituM zaknOti?
kintu hE nirbbOdhamAnava, karmmahInaH pratyayO mRta EvAstyEtad avagantuM kim icchasi?