याकूब 2:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pratyayE tasya karmmaNAM sahakAriNi jAtE karmmabhiH pratyayaH siddhO 'bhavat tat kiM pazyasi? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari प्रत्यये तस्य कर्म्मणां सहकारिणि जाते कर्म्मभिः प्रत्ययः सिद्धो ऽभवत् तत् किं पश्यसि? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script প্ৰত্যযে তস্য কৰ্ম্মণাং সহকাৰিণি জাতে কৰ্ম্মভিঃ প্ৰত্যযঃ সিদ্ধো ঽভৱৎ তৎ কিং পশ্যসি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script প্রত্যযে তস্য কর্ম্মণাং সহকারিণি জাতে কর্ম্মভিঃ প্রত্যযঃ সিদ্ধো ঽভৱৎ তৎ কিং পশ্যসি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပြတျယေ တသျ ကရ္မ္မဏာံ သဟကာရိဏိ ဇာတေ ကရ္မ္မဘိး ပြတျယး သိဒ္ဓေါ 'ဘဝတ် တတ် ကိံ ပၑျသိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પ્રત્યયે તસ્ય કર્મ્મણાં સહકારિણિ જાતે કર્મ્મભિઃ પ્રત્યયઃ સિદ્ધો ઽભવત્ તત્ કિં પશ્યસિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pratyaye tasya karmmaNAM sahakAriNi jAte karmmabhiH pratyayaH siddho 'bhavat tat kiM pazyasi? |
khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAsti kintu prEmnA saphalO vizvAsa Eva guNayuktaH|
asmAkaM tAtasyEzvarasya sAkSAt prabhau yIzukhrISTE yuSmAkaM vizvAsEna yat kAryyaM prEmnA yaH parizramaH pratyAzayA ca yA titikSA jAyatE
kinjca kazcid idaM vadiSyati tava pratyayO vidyatE mama ca karmmANi vidyantE, tvaM karmmahInaM svapratyayaM mAM darzaya tarhyahamapi matkarmmabhyaH svapratyayaM tvAM darzayiSyAmi|
yaH kazcit tasya vAkyaM pAlayati tasmin Izvarasya prEma satyarUpENa sidhyati vayaM tasmin varttAmahE tad EtEnAvagacchAmaH|