aparam IzvaraM jnjAtvApi tE tam IzvarajnjAnEna nAdriyanta kRtajnjA vA na jAtAH; tasmAt tESAM sarvvE tarkA viphalIbhUtAH, aparanjca tESAM vivEkazUnyAni manAMsi timirE magnAni|
याकूब 2:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu hE nirbbOdhamAnava, karmmahInaH pratyayO mRta EvAstyEtad avagantuM kim icchasi? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु हे निर्ब्बोधमानव, कर्म्महीनः प्रत्ययो मृत एवास्त्येतद् अवगन्तुं किम् इच्छसि? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু হে নিৰ্ব্বোধমানৱ, কৰ্ম্মহীনঃ প্ৰত্যযো মৃত এৱাস্ত্যেতদ্ অৱগন্তুং কিম্ ইচ্ছসি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু হে নির্ব্বোধমানৱ, কর্ম্মহীনঃ প্রত্যযো মৃত এৱাস্ত্যেতদ্ অৱগন্তুং কিম্ ইচ্ছসি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ဟေ နိရ္ဗ္ဗောဓမာနဝ, ကရ္မ္မဟီနး ပြတျယော မၖတ ဧဝါသ္တျေတဒ် အဝဂန္တုံ ကိမ် ဣစ္ဆသိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ હે નિર્બ્બોધમાનવ, કર્મ્મહીનઃ પ્રત્યયો મૃત એવાસ્ત્યેતદ્ અવગન્તું કિમ્ ઇચ્છસિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu he nirbbodhamAnava, karmmahInaH pratyayo mRta evAstyetad avagantuM kim icchasi? |
aparam IzvaraM jnjAtvApi tE tam IzvarajnjAnEna nAdriyanta kRtajnjA vA na jAtAH; tasmAt tESAM sarvvE tarkA viphalIbhUtAH, aparanjca tESAM vivEkazUnyAni manAMsi timirE magnAni|
ataEva vyavasthAnurUpAH kriyA vinA kEvalEna vizvAsEna mAnavaH sapuNyIkRtO bhavituM zaknOtItyasya rAddhAntaM darzayAmaH|
hE Izvarasya pratipakSa martya tvaM kaH? EtAdRzaM mAM kutaH sRSTavAn? iti kathAM sRSTavastu sraSTrE kiM kathayiSyati?
khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAsti kintu prEmnA saphalO vizvAsa Eva guNayuktaH|
sAvadhAnA bhavata mAnuSikazikSAta ihalOkasya varNamAlAtazcOtpannA khrISTasya vipakSA yA darzanavidyA mithyApratAraNA ca tayA kO'pi yuSmAkaM kSatiM na janayatu|
kEcit janAzca sarvvANyEtAni vihAya nirarthakakathAnAm anugamanEna vipathagAminO'bhavan,
yatastE bahavO 'vAdhyA anarthakavAkyavAdinaH pravanjcakAzca santi vizESatazchinnatvacAM madhyE kEcit tAdRzA lOkAH santi|
anAyattarasanaH san yaH kazcit svamanO vanjcayitvA svaM bhaktaM manyatE tasya bhakti rmudhA bhavati|