ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




याकूब 1:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

IzvarO mAM parIkSata iti parIkSAsamayE kO'pi na vadatu yataH pApAyEzvarasya parIkSA na bhavati sa ca kamapi na parIkSatE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ईश्वरो मां परीक्षत इति परीक्षासमये कोऽपि न वदतु यतः पापायेश्वरस्य परीक्षा न भवति स च कमपि न परीक्षते।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ঈশ্ৱৰো মাং পৰীক্ষত ইতি পৰীক্ষাসমযে কোঽপি ন ৱদতু যতঃ পাপাযেশ্ৱৰস্য পৰীক্ষা ন ভৱতি স চ কমপি ন পৰীক্ষতে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ঈশ্ৱরো মাং পরীক্ষত ইতি পরীক্ষাসমযে কোঽপি ন ৱদতু যতঃ পাপাযেশ্ৱরস্য পরীক্ষা ন ভৱতি স চ কমপি ন পরীক্ষতে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဤၑွရော မာံ ပရီက္ၐတ ဣတိ ပရီက္ၐာသမယေ ကော'ပိ န ဝဒတု ယတး ပါပါယေၑွရသျ ပရီက္ၐာ န ဘဝတိ သ စ ကမပိ န ပရီက္ၐတေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઈશ્વરો માં પરીક્ષત ઇતિ પરીક્ષાસમયે કોઽપિ ન વદતુ યતઃ પાપાયેશ્વરસ્ય પરીક્ષા ન ભવતિ સ ચ કમપિ ન પરીક્ષતે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

Izvaro mAM parIkSata iti parIkSAsamaye ko'pi na vadatu yataH pApAyezvarasya parIkSA na bhavati sa ca kamapi na parIkSate|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



याकूब 1:13
9 अन्तरसन्दर्भाः  

tadAnIM yIzustasmai kathitavAn Etadapi likhitamAstE, "tvaM nijaprabhuM paramEzvaraM mA parIkSasva|"


yO janaH parIkSAM sahatE sa Eva dhanyaH, yataH parIkSitatvaM prApya sa prabhunA svaprEmakAribhyaH pratijnjAtaM jIvanamukuTaM lapsyatE|


kintu yaH kazcit svIyamanOvAnjchayAkRSyatE lObhyatE ca tasyaiva parIkSA bhavati|


hE mama bhrAtaraH, yUyaM yadA bahuvidhaparIkSASu nipatata tadA tat pUrNAnandasya kAraNaM manyadhvaM|