tadAnIM yIzustasmai kathitavAn Etadapi likhitamAstE, "tvaM nijaprabhuM paramEzvaraM mA parIkSasva|"
याकूब 1:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script IzvarO mAM parIkSata iti parIkSAsamayE kO'pi na vadatu yataH pApAyEzvarasya parIkSA na bhavati sa ca kamapi na parIkSatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ईश्वरो मां परीक्षत इति परीक्षासमये कोऽपि न वदतु यतः पापायेश्वरस्य परीक्षा न भवति स च कमपि न परीक्षते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ঈশ্ৱৰো মাং পৰীক্ষত ইতি পৰীক্ষাসমযে কোঽপি ন ৱদতু যতঃ পাপাযেশ্ৱৰস্য পৰীক্ষা ন ভৱতি স চ কমপি ন পৰীক্ষতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ঈশ্ৱরো মাং পরীক্ষত ইতি পরীক্ষাসমযে কোঽপি ন ৱদতু যতঃ পাপাযেশ্ৱরস্য পরীক্ষা ন ভৱতি স চ কমপি ন পরীক্ষতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဤၑွရော မာံ ပရီက္ၐတ ဣတိ ပရီက္ၐာသမယေ ကော'ပိ န ဝဒတု ယတး ပါပါယေၑွရသျ ပရီက္ၐာ န ဘဝတိ သ စ ကမပိ န ပရီက္ၐတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઈશ્વરો માં પરીક્ષત ઇતિ પરીક્ષાસમયે કોઽપિ ન વદતુ યતઃ પાપાયેશ્વરસ્ય પરીક્ષા ન ભવતિ સ ચ કમપિ ન પરીક્ષતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script Izvaro mAM parIkSata iti parIkSAsamaye ko'pi na vadatu yataH pApAyezvarasya parIkSA na bhavati sa ca kamapi na parIkSate| |
tadAnIM yIzustasmai kathitavAn Etadapi likhitamAstE, "tvaM nijaprabhuM paramEzvaraM mA parIkSasva|"
yO janaH parIkSAM sahatE sa Eva dhanyaH, yataH parIkSitatvaM prApya sa prabhunA svaprEmakAribhyaH pratijnjAtaM jIvanamukuTaM lapsyatE|
kintu yaH kazcit svIyamanOvAnjchayAkRSyatE lObhyatE ca tasyaiva parIkSA bhavati|
hE mama bhrAtaraH, yUyaM yadA bahuvidhaparIkSASu nipatata tadA tat pUrNAnandasya kAraNaM manyadhvaM|