yirUzAlami AgAmyutsavapAlanArthaM mayA gamanIyaM; pazcAd IzvarEcchAyAM jAtAyAM yuSmAkaM samIpaM pratyAgamiSyAmi| tataH paraM sa tai rvisRSTaH san jalapathEna iphiSanagarAt prasthitavAn|
इब्रानियों 6:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script IzvarasyAnumatyA ca tad asmAbhiH kAriSyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ईश्वरस्यानुमत्या च तद् अस्माभिः कारिष्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ঈশ্ৱৰস্যানুমত্যা চ তদ্ অস্মাভিঃ কাৰিষ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ঈশ্ৱরস্যানুমত্যা চ তদ্ অস্মাভিঃ কারিষ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဤၑွရသျာနုမတျာ စ တဒ် အသ္မာဘိး ကာရိၐျတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઈશ્વરસ્યાનુમત્યા ચ તદ્ અસ્માભિઃ કારિષ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script IzvarasyAnumatyA ca tad asmAbhiH kAriSyate| |
yirUzAlami AgAmyutsavapAlanArthaM mayA gamanIyaM; pazcAd IzvarEcchAyAM jAtAyAM yuSmAkaM samIpaM pratyAgamiSyAmi| tataH paraM sa tai rvisRSTaH san jalapathEna iphiSanagarAt prasthitavAn|
tadarthaM yUyaM matkRta IzvarAya prArthayamANA yatadhvaM tEnAham IzvarEcchayA sAnandaM yuSmatsamIpaM gatvA yuSmAbhiH sahitaH prANAn ApyAyituM pArayiSyAmi|
yatO'haM yAtrAkAlE kSaNamAtraM yuSmAn draSTuM nEcchAmi kintu prabhu ryadyanujAnIyAt tarhi kinjcid dIrghakAlaM yuSmatsamIpE pravastum icchAmi|
kintu yadi prabhEricchA bhavati tarhyahamavilambaM yuSmatsamIpamupasthAya tESAM darpadhmAtAnAM lOkAnAM vAcaM jnjAsyAmIti nahi sAmarthyamEva jnjAsyAmi|
ya EkakRtvO dIptimayA bhUtvA svargIyavararasam AsvaditavantaH pavitrasyAtmanO'MzinO jAtA
tadanuktvA yuSmAkam idaM kathanIyaM prabhOricchAtO vayaM yadi jIvAmastarhyEtat karmma tat karmma vA kariSyAma iti|