ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




इब्रानियों 6:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

IzvarasyAnumatyA ca tad asmAbhiH kAriSyatE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ईश्वरस्यानुमत्या च तद् अस्माभिः कारिष्यते।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ঈশ্ৱৰস্যানুমত্যা চ তদ্ অস্মাভিঃ কাৰিষ্যতে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ঈশ্ৱরস্যানুমত্যা চ তদ্ অস্মাভিঃ কারিষ্যতে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဤၑွရသျာနုမတျာ စ တဒ် အသ္မာဘိး ကာရိၐျတေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઈશ્વરસ્યાનુમત્યા ચ તદ્ અસ્માભિઃ કારિષ્યતે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

IzvarasyAnumatyA ca tad asmAbhiH kAriSyate|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



इब्रानियों 6:3
6 अन्तरसन्दर्भाः  

yirUzAlami AgAmyutsavapAlanArthaM mayA gamanIyaM; pazcAd IzvarEcchAyAM jAtAyAM yuSmAkaM samIpaM pratyAgamiSyAmi| tataH paraM sa tai rvisRSTaH san jalapathEna iphiSanagarAt prasthitavAn|


tadarthaM yUyaM matkRta IzvarAya prArthayamANA yatadhvaM tEnAham IzvarEcchayA sAnandaM yuSmatsamIpaM gatvA yuSmAbhiH sahitaH prANAn ApyAyituM pArayiSyAmi|


yatO'haM yAtrAkAlE kSaNamAtraM yuSmAn draSTuM nEcchAmi kintu prabhu ryadyanujAnIyAt tarhi kinjcid dIrghakAlaM yuSmatsamIpE pravastum icchAmi|


kintu yadi prabhEricchA bhavati tarhyahamavilambaM yuSmatsamIpamupasthAya tESAM darpadhmAtAnAM lOkAnAM vAcaM jnjAsyAmIti nahi sAmarthyamEva jnjAsyAmi|


ya EkakRtvO dIptimayA bhUtvA svargIyavararasam AsvaditavantaH pavitrasyAtmanO'MzinO jAtA


tadanuktvA yuSmAkam idaM kathanIyaM prabhOricchAtO vayaM yadi jIvAmastarhyEtat karmma tat karmma vA kariSyAma iti|