kintu kutrApi kazcit pramANam IdRzaM dattavAn, yathA, "kiM vastu mAnavO yat sa nityaM saMsmaryyatE tvayA| kiM vA mAnavasantAnO yat sa AlOcyatE tvayA|
इब्रानियों 4:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yataH kasmiMzcit sthAnE saptamaM dinamadhi tEnEdam uktaM, yathA, "IzvaraH saptamE dinE svakRtEbhyaH sarvvakarmmabhyO vizazrAma|" अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतः कस्मिंश्चित् स्थाने सप्तमं दिनमधि तेनेदम् उक्तं, यथा, "ईश्वरः सप्तमे दिने स्वकृतेभ्यः सर्व्वकर्म्मभ्यो विशश्राम।" সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতঃ কস্মিংশ্চিৎ স্থানে সপ্তমং দিনমধি তেনেদম্ উক্তং, যথা, "ঈশ্ৱৰঃ সপ্তমে দিনে স্ৱকৃতেভ্যঃ সৰ্ৱ্ৱকৰ্ম্মভ্যো ৱিশশ্ৰাম| " সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতঃ কস্মিংশ্চিৎ স্থানে সপ্তমং দিনমধি তেনেদম্ উক্তং, যথা, "ঈশ্ৱরঃ সপ্তমে দিনে স্ৱকৃতেভ্যঃ সর্ৱ্ৱকর্ম্মভ্যো ৱিশশ্রাম| " သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတး ကသ္မိံၑ္စိတ် သ္ထာနေ သပ္တမံ ဒိနမဓိ တေနေဒမ် ဥက္တံ, ယထာ, "ဤၑွရး သပ္တမေ ဒိနေ သွကၖတေဘျး သရွွကရ္မ္မဘျော ဝိၑၑြာမ၊ " સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતઃ કસ્મિંશ્ચિત્ સ્થાને સપ્તમં દિનમધિ તેનેદમ્ ઉક્તં, યથા, "ઈશ્વરઃ સપ્તમે દિને સ્વકૃતેભ્યઃ સર્વ્વકર્મ્મભ્યો વિશશ્રામ| " satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yataH kasmiMzcit sthAne saptamaM dinamadhi tenedam uktaM, yathA, "IzvaraH saptame dine svakRtebhyaH sarvvakarmmabhyo vizazrAma|" |
kintu kutrApi kazcit pramANam IdRzaM dattavAn, yathA, "kiM vastu mAnavO yat sa nityaM saMsmaryyatE tvayA| kiM vA mAnavasantAnO yat sa AlOcyatE tvayA|
aparam IzvarO yadvat svakRtakarmmabhyO vizazrAma tadvat tasya vizrAmasthAnaM praviSTO janO'pi svakRtakarmmabhyO vizrAmyati|