इब्रानियों 3:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tarhi purA parIkSAyA dinE prAntaramadhyataH| madAjnjAnigrahasthAnE yuSmAbhistu kRtaM yathA| tathA mA kurutEdAnIM kaThinAni manAMsi vaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तर्हि पुरा परीक्षाया दिने प्रान्तरमध्यतः। मदाज्ञानिग्रहस्थाने युष्माभिस्तु कृतं यथा। तथा मा कुरुतेदानीं कठिनानि मनांसि वः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৰ্হি পুৰা পৰীক্ষাযা দিনে প্ৰান্তৰমধ্যতঃ| মদাজ্ঞানিগ্ৰহস্থানে যুষ্মাভিস্তু কৃতং যথা| তথা মা কুৰুতেদানীং কঠিনানি মনাংসি ৱঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তর্হি পুরা পরীক্ষাযা দিনে প্রান্তরমধ্যতঃ| মদাজ্ঞানিগ্রহস্থানে যুষ্মাভিস্তু কৃতং যথা| তথা মা কুরুতেদানীং কঠিনানি মনাংসি ৱঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တရှိ ပုရာ ပရီက္ၐာယာ ဒိနေ ပြာန္တရမဓျတး၊ မဒါဇ္ဉာနိဂြဟသ္ထာနေ ယုၐ္မာဘိသ္တု ကၖတံ ယထာ၊ တထာ မာ ကုရုတေဒါနီံ ကဌိနာနိ မနာံသိ ဝး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તર્હિ પુરા પરીક્ષાયા દિને પ્રાન્તરમધ્યતઃ| મદાજ્ઞાનિગ્રહસ્થાને યુષ્માભિસ્તુ કૃતં યથા| તથા મા કુરુતેદાનીં કઠિનાનિ મનાંસિ વઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tarhi purA parIkSAyA dine prAntaramadhyataH| madAjJAnigrahasthAne yuSmAbhistu kRtaM yathA| tathA mA kurutedAnIM kaThinAni manAMsi vaH| |
kintu kaThinAntaHkaraNatvAt kiyantO janA na vizvasya sarvvESAM samakSam Etatpathasya nindAM karttuM pravRttAH, ataH paulastESAM samIpAt prasthAya ziSyagaNaM pRthakkRtvA pratyahaM turAnnanAmnaH kasyacit janasya pAThazAlAyAM vicAraM kRtavAn|
sa ca misaradEzE sUphnAmni samudrE ca pazcAt catvAriMzadvatsarAn yAvat mahAprAntarE nAnAprakArANyadbhutAni karmmANi lakSaNAni ca darzayitvA tAn bahiH kRtvA samAninAya|
tESAM kEcid yadvat khrISTaM parIkSitavantastasmAd bhujaggai rnaSTAzca tadvad asmAbhiH khrISTO na parIkSitavyaH|