ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




इब्रानियों 3:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

parivArAcca yadvat tatsthApayituradhikaM gauravaM bhavati tadvat mUsasO'yaM bahutaragauravasya yOgyO bhavati|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

परिवाराच्च यद्वत् तत्स्थापयितुरधिकं गौरवं भवति तद्वत् मूससोऽयं बहुतरगौरवस्य योग्यो भवति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পৰিৱাৰাচ্চ যদ্ৱৎ তৎস্থাপযিতুৰধিকং গৌৰৱং ভৱতি তদ্ৱৎ মূসসোঽযং বহুতৰগৌৰৱস্য যোগ্যো ভৱতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পরিৱারাচ্চ যদ্ৱৎ তৎস্থাপযিতুরধিকং গৌরৱং ভৱতি তদ্ৱৎ মূসসোঽযং বহুতরগৌরৱস্য যোগ্যো ভৱতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပရိဝါရာစ္စ ယဒွတ် တတ္သ္ထာပယိတုရဓိကံ ဂေါ်ရဝံ ဘဝတိ တဒွတ် မူသသော'ယံ ဗဟုတရဂေါ်ရဝသျ ယောဂျော ဘဝတိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પરિવારાચ્ચ યદ્વત્ તત્સ્થાપયિતુરધિકં ગૌરવં ભવતિ તદ્વત્ મૂસસોઽયં બહુતરગૌરવસ્ય યોગ્યો ભવતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

parivArAcca yadvat tatsthApayituradhikaM gauravaM bhavati tadvat mUsaso'yaM bahutaragauravasya yogyo bhavati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



इब्रानियों 3:3
11 अन्तरसन्दर्भाः  

atO'haM tvAM vadAmi, tvaM pitaraH (prastaraH) ahanjca tasya prastarasyOpari svamaNPalIM nirmmAsyAmi, tEna nirayO balAt tAM parAjEtuM na zakSyati|


AvAmIzvarENa saha karmmakAriNau, Izvarasya yat kSEtram Izvarasya yA nirmmitiH sA yUyamEva|


akSarai rvilikhitapASANarUpiNI yA mRtyOH sEvA sA yadIdRk tEjasvinI jAtA yattasyAcirasthAyinastEjasaH kAraNAt mUsasO mukham isrAyElIyalOkaiH saMdraSTuM nAzakyata,


sa Eva samitirUpAyAstanO rmUrddhA kinjca sarvvaviSayE sa yad agriyO bhavEt tadarthaM sa Eva mRtAnAM madhyAt prathamata utthitO'grazca|


tathApi divyadUtagaNEbhyO yaH kinjcin nyUnIkRtO'bhavat taM yIzuM mRtyubhOgahEtOstEjOgauravarUpENa kirITEna vibhUSitaM pazyAmaH, yata IzvarasyAnugrahAt sa sarvvESAM kRtE mRtyum asvadata|


Ekaikasya nivEzanasya parijanAnAM sthApayitA kazcid vidyatE yazca sarvvasthApayitA sa Izvara Eva|


vayaM tu yadi vizvAsasyOtsAhaM zlAghananjca zESaM yAvad dhArayAmastarhi tasya parijanA bhavAmaH|