ahaM yathA piturAjnjA gRhItvA tasya prEmabhAjanaM tiSThAmi tathaiva yUyamapi yadi mamAjnjA guhlItha tarhi mama prEmabhAjanAni sthAsyatha|
इब्रानियों 3:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script mUsA yadvat tasya sarvvaparivAramadhyE vizvAsya AsIt, tadvat ayamapi svaniyOjakasya samIpE vizvAsyO bhavati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari मूसा यद्वत् तस्य सर्व्वपरिवारमध्ये विश्वास्य आसीत्, तद्वत् अयमपि स्वनियोजकस्य समीपे विश्वास्यो भवति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মূসা যদ্ৱৎ তস্য সৰ্ৱ্ৱপৰিৱাৰমধ্যে ৱিশ্ৱাস্য আসীৎ, তদ্ৱৎ অযমপি স্ৱনিযোজকস্য সমীপে ৱিশ্ৱাস্যো ভৱতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মূসা যদ্ৱৎ তস্য সর্ৱ্ৱপরিৱারমধ্যে ৱিশ্ৱাস্য আসীৎ, তদ্ৱৎ অযমপি স্ৱনিযোজকস্য সমীপে ৱিশ্ৱাস্যো ভৱতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မူသာ ယဒွတ် တသျ သရွွပရိဝါရမဓျေ ဝိၑွာသျ အာသီတ်, တဒွတ် အယမပိ သွနိယောဇကသျ သမီပေ ဝိၑွာသျော ဘဝတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મૂસા યદ્વત્ તસ્ય સર્વ્વપરિવારમધ્યે વિશ્વાસ્ય આસીત્, તદ્વત્ અયમપિ સ્વનિયોજકસ્ય સમીપે વિશ્વાસ્યો ભવતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script mUsA yadvat tasya sarvvaparivAramadhye vizvAsya AsIt, tadvat ayamapi svaniyojakasya samIpe vizvAsyo bhavati| |
ahaM yathA piturAjnjA gRhItvA tasya prEmabhAjanaM tiSThAmi tathaiva yUyamapi yadi mamAjnjA guhlItha tarhi mama prEmabhAjanAni sthAsyatha|
tvaM yasya karmmaNO bhAraM mahyaM dattavAn, tat sampannaM kRtvA jagatyasmin tava mahimAnaM prAkAzayaM|
yO janaH svataH kathayati sa svIyaM gauravam IhatE kintu yaH prErayitu rgauravam IhatE sa satyavAdI tasmin kOpyadharmmO nAsti|
matprErayitA pitA mAm EkAkinaM na tyajati sa mayA sArddhaM tiSThati yatOhaM tadabhimataM karmma sadA karOmi|
yadi vA vilambEya tarhIzvarasya gRhE 'rthataH satyadharmmasya stambhabhittimUlasvarUpAyAm amarEzvarasya samitau tvayA kIdRza AcAraH karttavyastat jnjAtuM zakSyatE|
atO hEtOH sa yathA kRpAvAn prajAnAM pApazOdhanArtham IzvarOddEzyaviSayE vizvAsyO mahAyAjakO bhavEt tadarthaM sarvvaviSayE svabhrAtRNAM sadRzIbhavanaM tasyOcitam AsIt|