yatO bubhukSitAya mahyaM bhOjyam adatta, pipAsitAya pEyamadatta, vidEzinaM mAM svasthAnamanayata,
इब्रानियों 13:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatastayA pracchannarUpENa divyadUtAH kESAnjcid atithayO'bhavan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतस्तया प्रच्छन्नरूपेण दिव्यदूताः केषाञ्चिद् अतिथयोऽभवन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতস্তযা প্ৰচ্ছন্নৰূপেণ দিৱ্যদূতাঃ কেষাঞ্চিদ্ অতিথযোঽভৱন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতস্তযা প্রচ্ছন্নরূপেণ দিৱ্যদূতাঃ কেষাঞ্চিদ্ অতিথযোঽভৱন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတသ္တယာ ပြစ္ဆန္နရူပေဏ ဒိဝျဒူတား ကေၐာဉ္စိဒ် အတိထယော'ဘဝန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતસ્તયા પ્રચ્છન્નરૂપેણ દિવ્યદૂતાઃ કેષાઞ્ચિદ્ અતિથયોઽભવન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yatastayA pracchannarUpeNa divyadUtAH keSAJcid atithayo'bhavan| |
yatO bubhukSitAya mahyaM bhOjyam adatta, pipAsitAya pEyamadatta, vidEzinaM mAM svasthAnamanayata,
tadAnIM rAjA tAn prativadiSyati, yuSmAnahaM satyaM vadAmi, mamaitESAM bhrAtRNAM madhyE kanjcanaikaM kSudratamaM prati yad akuruta, tanmAM pratyakuruta|
vidEzinaM mAM svasthAnaM nAnayata, vasanahInaM mAM vasanaM na paryyadhApayata, pIPitaM kArAsthanjca mAM vIkSituM nAgacchata|
ataH sA yOSit saparivArA majjitA satI vinayaM kRtvA kathitavatI, yuSmAkaM vicArAd yadi prabhau vizvAsinI jAtAhaM tarhi mama gRham Agatya tiSThata| itthaM sA yatnEnAsmAn asthApayat|
tathA kRtsnadharmmasamAjasya mama cAtithyakArI gAyO yuSmAn namaskarOti| aparam Etannagarasya dhanarakSaka irAstaH kkArttanAmakazcaikO bhrAtA tAvapi yuSmAn namaskurutaH|
atO'dhyakSENAninditEnaikasyA yOSitO bhartrA parimitabhOgEna saMyatamanasA sabhyEnAtithisEvakEna zikSaNE nipuNEna
sA yat zizupOSaNEnAtithisEvanEna pavitralOkAnAM caraNaprakSAlanEna kliSTAnAm upakArENa sarvvavidhasatkarmmAcaraNEna ca satkarmmakaraNAt sukhyAtiprAptA bhavEt tadapyAvazyakaM|
kintvatithisEvakEna sallOkAnurAgiNA vinItEna nyAyyEna dhArmmikENa jitEndriyENa ca bhavitavyaM,
hE priya, bhrAtRn prati vizESatastAn vidEzinO bhRाtRn prati tvayA yadyat kRtaM tat sarvvaM vizvAsinO yOgyaM|