ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




कुलुस्सियों 4:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tam OnISimanAmAnanjca yuSmaddEzIyaM vizvastaM priyanjca bhrAtaraM prESitavAn tau yuSmAn atratyAM sarvvavArttAM jnjApayiSyataH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तम् ओनीषिमनामानञ्च युष्मद्देशीयं विश्वस्तं प्रियञ्च भ्रातरं प्रेषितवान् तौ युष्मान् अत्रत्यां सर्व्ववार्त्तां ज्ञापयिष्यतः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তম্ ওনীষিমনামানঞ্চ যুষ্মদ্দেশীযং ৱিশ্ৱস্তং প্ৰিযঞ্চ ভ্ৰাতৰং প্ৰেষিতৱান্ তৌ যুষ্মান্ অত্ৰত্যাং সৰ্ৱ্ৱৱাৰ্ত্তাং জ্ঞাপযিষ্যতঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তম্ ওনীষিমনামানঞ্চ যুষ্মদ্দেশীযং ৱিশ্ৱস্তং প্রিযঞ্চ ভ্রাতরং প্রেষিতৱান্ তৌ যুষ্মান্ অত্রত্যাং সর্ৱ্ৱৱার্ত্তাং জ্ঞাপযিষ্যতঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တမ် ဩနီၐိမနာမာနဉ္စ ယုၐ္မဒ္ဒေၑီယံ ဝိၑွသ္တံ ပြိယဉ္စ ဘြာတရံ ပြေၐိတဝါန် တော် ယုၐ္မာန် အတြတျာံ သရွွဝါရ္တ္တာံ ဇ္ဉာပယိၐျတး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તમ્ ઓનીષિમનામાનઞ્ચ યુષ્મદ્દેશીયં વિશ્વસ્તં પ્રિયઞ્ચ ભ્રાતરં પ્રેષિતવાન્ તૌ યુષ્માન્ અત્રત્યાં સર્વ્વવાર્ત્તાં જ્ઞાપયિષ્યતઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tam onISimanAmAnaJca yuSmaddezIyaM vizvastaM priyaJca bhrAtaraM preSitavAn tau yuSmAn atratyAM sarvvavArttAM jJApayiSyataH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



कुलुस्सियों 4:9
4 अन्तरसन्दर्भाः  

asmAkaM priyaH sahadAsO yuSmAkaM kRtE ca khrISTasya vizvastaparicArakO ya ipaphrAstad vAkyaM


khrISTasya dAsO yO yuSmaddEzIya ipaphrAH sa yuSmAn namaskAraM jnjApayati yUyanjcEzvarasya sarvvasmin manO'bhilASE yat siddhAH pUrNAzca bhavEta tadarthaM sa nityaM prArthanayA yuSmAkaM kRtE yatatE|


mama yA dazAkti tAM tukhikanAmA prabhau priyO mama bhrAtA vizvasanIyaH paricArakaH sahadAsazca yuSmAn jnjApayiSyati|