asmAkaM priyaH sahadAsO yuSmAkaM kRtE ca khrISTasya vizvastaparicArakO ya ipaphrAstad vAkyaM
कुलुस्सियों 4:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tam OnISimanAmAnanjca yuSmaddEzIyaM vizvastaM priyanjca bhrAtaraM prESitavAn tau yuSmAn atratyAM sarvvavArttAM jnjApayiSyataH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तम् ओनीषिमनामानञ्च युष्मद्देशीयं विश्वस्तं प्रियञ्च भ्रातरं प्रेषितवान् तौ युष्मान् अत्रत्यां सर्व्ववार्त्तां ज्ञापयिष्यतः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তম্ ওনীষিমনামানঞ্চ যুষ্মদ্দেশীযং ৱিশ্ৱস্তং প্ৰিযঞ্চ ভ্ৰাতৰং প্ৰেষিতৱান্ তৌ যুষ্মান্ অত্ৰত্যাং সৰ্ৱ্ৱৱাৰ্ত্তাং জ্ঞাপযিষ্যতঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তম্ ওনীষিমনামানঞ্চ যুষ্মদ্দেশীযং ৱিশ্ৱস্তং প্রিযঞ্চ ভ্রাতরং প্রেষিতৱান্ তৌ যুষ্মান্ অত্রত্যাং সর্ৱ্ৱৱার্ত্তাং জ্ঞাপযিষ্যতঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တမ် ဩနီၐိမနာမာနဉ္စ ယုၐ္မဒ္ဒေၑီယံ ဝိၑွသ္တံ ပြိယဉ္စ ဘြာတရံ ပြေၐိတဝါန် တော် ယုၐ္မာန် အတြတျာံ သရွွဝါရ္တ္တာံ ဇ္ဉာပယိၐျတး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તમ્ ઓનીષિમનામાનઞ્ચ યુષ્મદ્દેશીયં વિશ્વસ્તં પ્રિયઞ્ચ ભ્રાતરં પ્રેષિતવાન્ તૌ યુષ્માન્ અત્રત્યાં સર્વ્વવાર્ત્તાં જ્ઞાપયિષ્યતઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tam onISimanAmAnaJca yuSmaddezIyaM vizvastaM priyaJca bhrAtaraM preSitavAn tau yuSmAn atratyAM sarvvavArttAM jJApayiSyataH| |
asmAkaM priyaH sahadAsO yuSmAkaM kRtE ca khrISTasya vizvastaparicArakO ya ipaphrAstad vAkyaM
khrISTasya dAsO yO yuSmaddEzIya ipaphrAH sa yuSmAn namaskAraM jnjApayati yUyanjcEzvarasya sarvvasmin manO'bhilASE yat siddhAH pUrNAzca bhavEta tadarthaM sa nityaM prArthanayA yuSmAkaM kRtE yatatE|
mama yA dazAkti tAM tukhikanAmA prabhau priyO mama bhrAtA vizvasanIyaH paricArakaH sahadAsazca yuSmAn jnjApayiSyati|