birayAnagarIyasOpAtraH thiSalanIkIyAristArkhasikundau darbbOnagarIyagAyatImathiyau AziyAdEzIyatukhikatraphimau ca tEna sArddhaM AziyAdEzaM yAvad gatavantaH|
कुलुस्सियों 4:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script mama yA dazAkti tAM tukhikanAmA prabhau priyO mama bhrAtA vizvasanIyaH paricArakaH sahadAsazca yuSmAn jnjApayiSyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari मम या दशाक्ति तां तुखिकनामा प्रभौ प्रियो मम भ्राता विश्वसनीयः परिचारकः सहदासश्च युष्मान् ज्ञापयिष्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মম যা দশাক্তি তাং তুখিকনামা প্ৰভৌ প্ৰিযো মম ভ্ৰাতা ৱিশ্ৱসনীযঃ পৰিচাৰকঃ সহদাসশ্চ যুষ্মান্ জ্ঞাপযিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মম যা দশাক্তি তাং তুখিকনামা প্রভৌ প্রিযো মম ভ্রাতা ৱিশ্ৱসনীযঃ পরিচারকঃ সহদাসশ্চ যুষ্মান্ জ্ঞাপযিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မမ ယာ ဒၑာက္တိ တာံ တုခိကနာမာ ပြဘော် ပြိယော မမ ဘြာတာ ဝိၑွသနီယး ပရိစာရကး သဟဒါသၑ္စ ယုၐ္မာန် ဇ္ဉာပယိၐျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મમ યા દશાક્તિ તાં તુખિકનામા પ્રભૌ પ્રિયો મમ ભ્રાતા વિશ્વસનીયઃ પરિચારકઃ સહદાસશ્ચ યુષ્માન્ જ્ઞાપયિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script mama yA dazAkti tAM tukhikanAmA prabhau priyo mama bhrAtA vizvasanIyaH paricArakaH sahadAsazca yuSmAn jJApayiSyati| |
birayAnagarIyasOpAtraH thiSalanIkIyAristArkhasikundau darbbOnagarIyagAyatImathiyau AziyAdEzIyatukhikatraphimau ca tEna sArddhaM AziyAdEzaM yAvad gatavantaH|
aparaM ya ipAphradItO mama bhrAtA karmmayuddhAbhyAM mama sahAyazca yuSmAkaM dUtO madIyOpakArAya pratinidhizcAsti yuSmatsamIpE tasya prESaNam Avazyakam amanyE|
asmAkaM priyaH sahadAsO yuSmAkaM kRtE ca khrISTasya vizvastaparicArakO ya ipaphrAstad vAkyaM
khrISTasya dAsO yO yuSmaddEzIya ipaphrAH sa yuSmAn namaskAraM jnjApayati yUyanjcEzvarasya sarvvasmin manO'bhilASE yat siddhAH pUrNAzca bhavEta tadarthaM sa nityaM prArthanayA yuSmAkaM kRtE yatatE|
tam OnISimanAmAnanjca yuSmaddEzIyaM vizvastaM priyanjca bhrAtaraM prESitavAn tau yuSmAn atratyAM sarvvavArttAM jnjApayiSyataH|
yadAham ArttimAM tukhikaM vA tava samIpaM prESayiSyAmi tadA tvaM nIkapalau mama samIpam AgantuM yatasva yatastatraivAhaM zItakAlaM yApayituM matim akArSaM|