yuSmAkaM lAyadikEyAsthabhrAtRNAnjca kRtE yAvantO bhrAtarazca mama zArIrikamukhaM na dRSTavantastESAM kRtE mama kiyAn yatnO bhavati tad yuSmAn jnjApayitum icchAmi|
कुलुस्सियों 4:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM yuSmatsannidhau patrasyAsya pAThE kRtE lAyadikEyAsthasamitAvapi tasya pAThO yathA bhavEt lAyadikEyAnjca yat patraM mayA prahitaM tad yathA yuSmAbhirapi paThyEta tathA cESTadhvaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरं युष्मत्सन्निधौ पत्रस्यास्य पाठे कृते लायदिकेयास्थसमितावपि तस्य पाठो यथा भवेत् लायदिकेयाञ्च यत् पत्रं मया प्रहितं तद् यथा युष्माभिरपि पठ्येत तथा चेष्टध्वं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং যুষ্মৎসন্নিধৌ পত্ৰস্যাস্য পাঠে কৃতে লাযদিকেযাস্থসমিতাৱপি তস্য পাঠো যথা ভৱেৎ লাযদিকেযাঞ্চ যৎ পত্ৰং মযা প্ৰহিতং তদ্ যথা যুষ্মাভিৰপি পঠ্যেত তথা চেষ্টধ্ৱং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং যুষ্মৎসন্নিধৌ পত্রস্যাস্য পাঠে কৃতে লাযদিকেযাস্থসমিতাৱপি তস্য পাঠো যথা ভৱেৎ লাযদিকেযাঞ্চ যৎ পত্রং মযা প্রহিতং তদ্ যথা যুষ্মাভিরপি পঠ্যেত তথা চেষ্টধ্ৱং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ ယုၐ္မတ္သန္နိဓော် ပတြသျာသျ ပါဌေ ကၖတေ လာယဒိကေယာသ္ထသမိတာဝပိ တသျ ပါဌော ယထာ ဘဝေတ် လာယဒိကေယာဉ္စ ယတ် ပတြံ မယာ ပြဟိတံ တဒ် ယထာ ယုၐ္မာဘိရပိ ပဌျေတ တထာ စေၐ္ဋဓွံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં યુષ્મત્સન્નિધૌ પત્રસ્યાસ્ય પાઠે કૃતે લાયદિકેયાસ્થસમિતાવપિ તસ્ય પાઠો યથા ભવેત્ લાયદિકેયાઞ્ચ યત્ પત્રં મયા પ્રહિતં તદ્ યથા યુષ્માભિરપિ પઠ્યેત તથા ચેષ્ટધ્વં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaM yuSmatsannidhau patrasyAsya pAThe kRte lAyadikeyAsthasamitAvapi tasya pATho yathA bhavet lAyadikeyAJca yat patraM mayA prahitaM tad yathA yuSmAbhirapi paThyeta tathA ceSTadhvaM| |
yuSmAkaM lAyadikEyAsthabhrAtRNAnjca kRtE yAvantO bhrAtarazca mama zArIrikamukhaM na dRSTavantastESAM kRtE mama kiyAn yatnO bhavati tad yuSmAn jnjApayitum icchAmi|
yuSmAkaM lAyadikEyAsthitAnAM hiyarApalisthitAnAnjca bhrAtRNAM hitAya sO'tIva cESTata ityasmin ahaM tasya sAkSI bhavAmi|
yUyaM lAyadikEyAsthAn bhrAtRn numphAM tadgRhasthitAM samitinjca mama namaskAraM jnjApayata|
patramidaM sarvvESAM pavitrANAM bhrAtRNAM zrutigOcarE yuSmAbhiH paThyatAmiti prabhO rnAmnA yuSmAn zapayAmi|
yadi ca kazcidEtatpatrE likhitAm asmAkam AjnjAM na gRhlAti tarhi yUyaM taM mAnuSaM lakSayata tasya saMsargaM tyajata ca tEna sa trapiSyatE|