kintu sa vadanaM parAvartya pitaraM jagAda, hE vighnakArin, matsammukhAd dUrIbhava, tvaM mAM bAdhasE, IzvarIyakAryyAt mAnuSIyakAryyaM tubhyaM rOcatE|
कुलुस्सियों 3:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pArthivaviSayESu na yatamAnA UrddhvasthaviSayESu yatadhvaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पार्थिवविषयेषु न यतमाना ऊर्द्ध्वस्थविषयेषु यतध्वं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পাৰ্থিৱৱিষযেষু ন যতমানা ঊৰ্দ্ধ্ৱস্থৱিষযেষু যতধ্ৱং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পার্থিৱৱিষযেষু ন যতমানা ঊর্দ্ধ্ৱস্থৱিষযেষু যতধ্ৱং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပါရ္ထိဝဝိၐယေၐု န ယတမာနာ ဦရ္ဒ္ဓွသ္ထဝိၐယေၐု ယတဓွံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પાર્થિવવિષયેષુ ન યતમાના ઊર્દ્ધ્વસ્થવિષયેષુ યતધ્વં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pArthivaviSayeSu na yatamAnA UrddhvasthaviSayeSu yatadhvaM| |
kintu sa vadanaM parAvartya pitaraM jagAda, hE vighnakArin, matsammukhAd dUrIbhava, tvaM mAM bAdhasE, IzvarIyakAryyAt mAnuSIyakAryyaM tubhyaM rOcatE|
aparaM yatra sthAnE kITAH kalagkAzca kSayaM nayanti, caurAzca sandhiM karttayitvA cOrayituM zaknuvanti, tAdRzyAM mEdinyAM svArthaM dhanaM mA saMcinuta|
anantaraM sa lOkAnavadat lObhE sAvadhAnAH satarkAzca tiSThata, yatO bahusampattiprAptyA manuSyasyAyu rna bhavati|
ataEva ayathArthEna dhanEna yadi yUyamavizvAsyA jAtAstarhi satyaM dhanaM yuSmAkaM karESu kaH samarpayiSyati?
dvAbhyAm ahaM sampIPyE, dEhavAsatyajanAya khrISTEna sahavAsAya ca mamAbhilASO bhavati yatastat sarvvOttamaM|
yadi yUyaM khrISTEna sArddham utthApitA abhavata tarhi yasmin sthAnE khrISTa Izvarasya dakSiNapArzvE upaviSTa AstE tasyOrddhvasthAnasya viSayAn cESTadhvaM|
atO vEzyAgamanam azucikriyA rAgaH kutsitAbhilASO dEvapUjAtulyO lObhazcaitAni rpAिthavapuruSasyAggAni yuSmAbhi rnihanyantAM|