prEritAnAm upadEzE saggatau pUpabhanjjanE prArthanAsu ca manaHsaMyOgaM kRtvAtiSThan|
कुलुस्सियों 2:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yuSmatsannidhau mama zarIrE'varttamAnE'pi mamAtmA varttatE tEna yuSmAkaM surItiM khrISTavizvAsE sthiratvanjca dRSTvAham AnandAmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari युष्मत्सन्निधौ मम शरीरेऽवर्त्तमानेऽपि ममात्मा वर्त्तते तेन युष्माकं सुरीतिं ख्रीष्टविश्वासे स्थिरत्वञ्च दृष्ट्वाहम् आनन्दामि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যুষ্মৎসন্নিধৌ মম শৰীৰেঽৱৰ্ত্তমানেঽপি মমাত্মা ৱৰ্ত্ততে তেন যুষ্মাকং সুৰীতিং খ্ৰীষ্টৱিশ্ৱাসে স্থিৰৎৱঞ্চ দৃষ্ট্ৱাহম্ আনন্দামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যুষ্মৎসন্নিধৌ মম শরীরেঽৱর্ত্তমানেঽপি মমাত্মা ৱর্ত্ততে তেন যুষ্মাকং সুরীতিং খ্রীষ্টৱিশ্ৱাসে স্থিরৎৱঞ্চ দৃষ্ট্ৱাহম্ আনন্দামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယုၐ္မတ္သန္နိဓော် မမ ၑရီရေ'ဝရ္တ္တမာနေ'ပိ မမာတ္မာ ဝရ္တ္တတေ တေန ယုၐ္မာကံ သုရီတိံ ခြီၐ္ဋဝိၑွာသေ သ္ထိရတွဉ္စ ဒၖၐ္ဋွာဟမ် အာနန္ဒာမိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યુષ્મત્સન્નિધૌ મમ શરીરેઽવર્ત્તમાનેઽપિ મમાત્મા વર્ત્તતે તેન યુષ્માકં સુરીતિં ખ્રીષ્ટવિશ્વાસે સ્થિરત્વઞ્ચ દૃષ્ટ્વાહમ્ આનન્દામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yuSmatsannidhau mama zarIre'varttamAne'pi mamAtmA varttate tena yuSmAkaM surItiM khrISTavizvAse sthiratvaJca dRSTvAham AnandAmi| |
prEritAnAm upadEzE saggatau pUpabhanjjanE prArthanAsu ca manaHsaMyOgaM kRtvAtiSThan|
yazca bubhukSitaH sa svagRhE bhugktAM| daNPaprAptayE yuSmAbhi rna samAgamyatAM| EtadbhinnaM yad AdESTavyaM tad yuSmatsamIpAgamanakAlE mayAdEkSyatE|
atO hE mama priyabhrAtaraH; yUyaM susthirA nizcalAzca bhavata prabhOH sEvAyAM yuSmAkaM parizramO niSphalO na bhaviSyatIti jnjAtvA prabhOH kAryyE sadA tatparA bhavata|
yuSmAkaM lAyadikEyAsthabhrAtRNAnjca kRtE yAvantO bhrAtarazca mama zArIrikamukhaM na dRSTavantastESAM kRtE mama kiyAn yatnO bhavati tad yuSmAn jnjApayitum icchAmi|
hE bhrAtaraH manasA nahi kintu vadanEna kiyatkAlaM yuSmattO 'smAkaM vicchEdE jAtE vayaM yuSmAkaM mukhAni draSTum atyAkAgkSayA bahu yatitavantaH|
yatO vayaM khrISTasyAMzinO jAtAH kintu prathamavizvAsasya dRPhatvam asmAbhiH zESaM yAvad amOghaM dhArayitavyaM|
sA pratyAzAsmAkaM manOnaukAyA acalO laggarO bhUtvA vicchEdakavastrasyAbhyantaraM praviSTA|
atO vizvAsE susthirAstiSThantastEna sArddhaM yudhyata, yuSmAkaM jagannivAsibhrAtRSvapi tAdRzAH klEzA varttanta iti jAnIta|