yIzustESAM samIpamAgatya vyAhRtavAn, svargamEdinyOH sarvvAdhipatitvabhArO mayyarpita AstE|
कुलुस्सियों 2:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yUyanjca tEna pUrNA bhavatha yataH sa sarvvESAM rAjatvakarttRtvapadAnAM mUrddhAsti, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यूयञ्च तेन पूर्णा भवथ यतः स सर्व्वेषां राजत्वकर्त्तृत्वपदानां मूर्द्धास्ति, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যূযঞ্চ তেন পূৰ্ণা ভৱথ যতঃ স সৰ্ৱ্ৱেষাং ৰাজৎৱকৰ্ত্তৃৎৱপদানাং মূৰ্দ্ধাস্তি, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যূযঞ্চ তেন পূর্ণা ভৱথ যতঃ স সর্ৱ্ৱেষাং রাজৎৱকর্ত্তৃৎৱপদানাং মূর্দ্ধাস্তি, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယူယဉ္စ တေန ပူရ္ဏာ ဘဝထ ယတး သ သရွွေၐာံ ရာဇတွကရ္တ္တၖတွပဒါနာံ မူရ္ဒ္ဓါသ္တိ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૂયઞ્ચ તેન પૂર્ણા ભવથ યતઃ સ સર્વ્વેષાં રાજત્વકર્ત્તૃત્વપદાનાં મૂર્દ્ધાસ્તિ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yUyaJca tena pUrNA bhavatha yataH sa sarvveSAM rAjatvakarttRtvapadAnAM mUrddhAsti, |
yIzustESAM samIpamAgatya vyAhRtavAn, svargamEdinyOH sarvvAdhipatitvabhArO mayyarpita AstE|
tataH param antO bhaviSyati tadAnIM sa sarvvaM zAsanam adhipatitvaM parAkramanjca luptvA svapitarIzvarE rAjatvaM samarpayiSyati|
yata Izvarasya nAnArUpaM jnjAnaM yat sAmprataM samityA svargE prAdhAnyaparAkramayuktAnAM dUtAnAM nikaTE prakAzyatE tadarthaM sa yIzunA khrISTEna sarvvANi sRSTavAn|
jnjAnAtiriktaM khrISTasya prEma jnjAyatAm Izvarasya sampUrNavRddhiparyyantaM yuSmAkaM vRddhi rbhavatu ca|
kinjca tEna rAjatvakarttRtvapadAni nistEjAMsi kRtvA parAjitAn ripUniva pragalbhatayA sarvvESAM dRSTigOcarE hrEpitavAn|
tEna ca yihUdibhinnajAtIyayOzchinnatvagacchinnatvacO rmlEcchaskuthIyayO rdAsamuktayOzca kO'pi vizESO nAsti kintu sarvvESu sarvvaH khrISTa EvAstE|
itthaM siddhIbhUya nijAjnjAgrAhiNAM sarvvESAm anantaparitrANasya kAraNasvarUpO 'bhavat|
yataH sa svargaM gatvEzvarasya dakSiNE vidyatE svargIyadUtAH zAsakA balAni ca tasya vazIbhUtA abhavan|