tadanantaraM prabhustaddammESaknagaravAsina Ekasmai ziSyAya darzanaM datvA AhUtavAn hE ananiya| tataH sa pratyavAdIt, hE prabhO pazya zRNOmi|
प्रेरिता 9:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa dinatrayaM yAvad andhO bhUtvA na bhuktavAn pItavAMzca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स दिनत्रयं यावद् अन्धो भूत्वा न भुक्तवान् पीतवांश्च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স দিনত্ৰযং যাৱদ্ অন্ধো ভূৎৱা ন ভুক্তৱান্ পীতৱাংশ্চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স দিনত্রযং যাৱদ্ অন্ধো ভূৎৱা ন ভুক্তৱান্ পীতৱাংশ্চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ ဒိနတြယံ ယာဝဒ် အန္ဓော ဘူတွာ န ဘုက္တဝါန် ပီတဝါံၑ္စ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ દિનત્રયં યાવદ્ અન્ધો ભૂત્વા ન ભુક્તવાન્ પીતવાંશ્ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa dinatrayaM yAvad andho bhUtvA na bhuktavAn pItavAMzca| |
tadanantaraM prabhustaddammESaknagaravAsina Ekasmai ziSyAya darzanaM datvA AhUtavAn hE ananiya| tataH sa pratyavAdIt, hE prabhO pazya zRNOmi|
anantaraM zaulO bhUmita utthAya cakSuSI unmIlya kamapi na dRSTavAn| tadA lOkAstasya hastau dhRtvA dammESaknagaram Anayan|