atO yAphOnagaraM prati lOkAn prahitya tatra samudratIrE zimOnnAmnaH kasyaciccarmmakArasya gRhE pravAsakArI pitaranAmnA vikhyAtO yaH zimOn tamAhUाyaya; tataH sa Agatya tvAm upadEkSyati|
प्रेरिता 9:43 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca pitarastadyAphOnagarIyasya kasyacit zimOnnAmnazcarmmakArasya gRhE bahudinAni nyavasat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च पितरस्तद्याफोनगरीयस्य कस्यचित् शिमोन्नाम्नश्चर्म्मकारस्य गृहे बहुदिनानि न्यवसत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ পিতৰস্তদ্যাফোনগৰীযস্য কস্যচিৎ শিমোন্নাম্নশ্চৰ্ম্মকাৰস্য গৃহে বহুদিনানি ন্যৱসৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ পিতরস্তদ্যাফোনগরীযস্য কস্যচিৎ শিমোন্নাম্নশ্চর্ম্মকারস্য গৃহে বহুদিনানি ন্যৱসৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ ပိတရသ္တဒျာဖောနဂရီယသျ ကသျစိတ် ၑိမောန္နာမ္နၑ္စရ္မ္မကာရသျ ဂၖဟေ ဗဟုဒိနာနိ နျဝသတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ પિતરસ્તદ્યાફોનગરીયસ્ય કસ્યચિત્ શિમોન્નામ્નશ્ચર્મ્મકારસ્ય ગૃહે બહુદિનાનિ ન્યવસત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca pitarastadyAphonagarIyasya kasyacit zimonnAmnazcarmmakArasya gRhe bahudinAni nyavasat| |
atO yAphOnagaraM prati lOkAn prahitya tatra samudratIrE zimOnnAmnaH kasyaciccarmmakArasya gRhE pravAsakArI pitaranAmnA vikhyAtO yaH zimOn tamAhUाyaya; tataH sa Agatya tvAm upadEkSyati|
idAnIM yAphOnagaraM prati lOkAn prESya samudratIrE zimOnnAmnazcarmmakArasya gRhE pravAsakArI pitaranAmnA vikhyAtO yaH zimOn tam AhvAyaya;
sOsmAkaM nikaTE kathAmEtAm akathayat EkadA dUta EkaH pratyakSIbhUya mama gRhamadhyE tiSTan mAmityAjnjApitavAn, yAphOnagaraM prati lOkAn prahitya pitaranAmnA vikhyAtaM zimOnam AhUyaya;
ahaM tAM kathAmutthApya kathitavAn tEna prathamam asmAkam upari yathA pavitra AtmAvarUPhavAn tathA tESAmapyupari samavarUPhavAn|
lOdnagaraM yAphOnagarasya samIpasthaM tasmAttatra pitara AstE, iti vArttAM zrutvA tUrNaM tasyAgamanArthaM tasmin vinayamuktvA ziSyagaNO dvau manujau prESitavAn|