ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 9:43 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

aparanjca pitarastadyAphOnagarIyasya kasyacit zimOnnAmnazcarmmakArasya gRhE bahudinAni nyavasat|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अपरञ्च पितरस्तद्याफोनगरीयस्य कस्यचित् शिमोन्नाम्नश्चर्म्मकारस्य गृहे बहुदिनानि न्यवसत्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অপৰঞ্চ পিতৰস্তদ্যাফোনগৰীযস্য কস্যচিৎ শিমোন্নাম্নশ্চৰ্ম্মকাৰস্য গৃহে বহুদিনানি ন্যৱসৎ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অপরঞ্চ পিতরস্তদ্যাফোনগরীযস্য কস্যচিৎ শিমোন্নাম্নশ্চর্ম্মকারস্য গৃহে বহুদিনানি ন্যৱসৎ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အပရဉ္စ ပိတရသ္တဒျာဖောနဂရီယသျ ကသျစိတ် ၑိမောန္နာမ္နၑ္စရ္မ္မကာရသျ ဂၖဟေ ဗဟုဒိနာနိ နျဝသတ်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અપરઞ્ચ પિતરસ્તદ્યાફોનગરીયસ્ય કસ્યચિત્ શિમોન્નામ્નશ્ચર્મ્મકારસ્ય ગૃહે બહુદિનાનિ ન્યવસત્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

aparaJca pitarastadyAphonagarIyasya kasyacit zimonnAmnazcarmmakArasya gRhe bahudinAni nyavasat|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 9:43
12 अन्तरसन्दर्भाः  

atO yAphOnagaraM prati lOkAn prahitya tatra samudratIrE zimOnnAmnaH kasyaciccarmmakArasya gRhE pravAsakArI pitaranAmnA vikhyAtO yaH zimOn tamAhUाyaya; tataH sa Agatya tvAm upadEkSyati|


idAnIM yAphOnagaraM prati lOkAn prESya samudratIrE zimOnnAmnazcarmmakArasya gRhE pravAsakArI pitaranAmnA vikhyAtO yaH zimOn tam AhvAyaya;


sakalamEtaM vRttAntaM vijnjApya yAphOnagaraM tAn prAhiNOt|


sOsmAkaM nikaTE kathAmEtAm akathayat EkadA dUta EkaH pratyakSIbhUya mama gRhamadhyE tiSTan mAmityAjnjApitavAn, yAphOnagaraM prati lOkAn prahitya pitaranAmnA vikhyAtaM zimOnam AhUyaya;


ahaM tAM kathAmutthApya kathitavAn tEna prathamam asmAkam upari yathA pavitra AtmAvarUPhavAn tathA tESAmapyupari samavarUPhavAn|


lOdnagaraM yAphOnagarasya samIpasthaM tasmAttatra pitara AstE, iti vArttAM zrutvA tUrNaM tasyAgamanArthaM tasmin vinayamuktvA ziSyagaNO dvau manujau prESitavAn|


ESA kathA samastayAphOnagaraM vyAptA tasmAd anEkE lOkAH prabhau vyazvasan|