tai ryadA yUyamEkapurE tAPiSyadhvE, tadA yUyamanyapuraM palAyadhvaM yuSmAnahaM tathyaM vacmi yAvanmanujasutO naiti tAvad isrAyEldEzIyasarvvanagarabhramaNaM samApayituM na zakSyatha|
प्रेरिता 9:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu bhrAtRgaNastajjnjAtvA taM kaisariyAnagaraM nItvA tArSanagaraM prESitavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु भ्रातृगणस्तज्ज्ञात्वा तं कैसरियानगरं नीत्वा तार्षनगरं प्रेषितवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু ভ্ৰাতৃগণস্তজ্জ্ঞাৎৱা তং কৈসৰিযানগৰং নীৎৱা তাৰ্ষনগৰং প্ৰেষিতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু ভ্রাতৃগণস্তজ্জ্ঞাৎৱা তং কৈসরিযানগরং নীৎৱা তার্ষনগরং প্রেষিতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ဘြာတၖဂဏသ္တဇ္ဇ္ဉာတွာ တံ ကဲသရိယာနဂရံ နီတွာ တာရ္ၐနဂရံ ပြေၐိတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ ભ્રાતૃગણસ્તજ્જ્ઞાત્વા તં કૈસરિયાનગરં નીત્વા તાર્ષનગરં પ્રેષિતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu bhrAtRgaNastajjJAtvA taM kaisariyAnagaraM nItvA tArSanagaraM preSitavAn| |
tai ryadA yUyamEkapurE tAPiSyadhvE, tadA yUyamanyapuraM palAyadhvaM yuSmAnahaM tathyaM vacmi yAvanmanujasutO naiti tAvad isrAyEldEzIyasarvvanagarabhramaNaM samApayituM na zakSyatha|
aparanjca yIzuH kaisariyA-philipipradEzamAgatya ziSyAn apRcchat, yO'haM manujasutaH sO'haM kaH? lOkairahaM kimucyE?
tasmin samayE tatra sthAnE sAkalyEna viMzatyadhikazataM ziSyA Asan| tataH pitarastESAM madhyE tiSThan uktavAn
zESE zaulaM mRgayituM barNabbAstArSanagaraM prasthitavAn| tatra tasyOddEzaM prApya tam AntiyakhiyAnagaram Anayat;
tataH paraM bhrAtRgaNO rajanyAM paulasIlau zIghraM birayAnagaraM prESitavAn tau tatrOpasthAya yihUdIyAnAM bhajanabhavanaM gatavantau|
tataH paraM paulasya mArgadarzakAstam AthInInagara upasthApayan pazcAd yuvAM tUrNam Etat sthAnaM AgamiSyathaH sIlatImathiyau pratImAm AjnjAM prApya tE pratyAgatAH|
tatO'smAsu tatratyaM bhrAtRgaNaM prAptESu tE svaiH sArddham asmAn sapta dinAni sthApayitum ayatanta, itthaM vayaM rOmAnagaram pratyagacchAma|
philipazcAsdOdnagaram upasthAya tasmAt kaisariyAnagara upasthitikAlaparyyanataM sarvvasminnagarE susaMvAdaM pracArayan gatavAn|
tadA prabhustamAjnjApayat tvamutthAya saralanAmAnaM mArgaM gatvA yihUdAnivEzanE tArSanagarIyaM zaulanAmAnaM janaM gavESayan pRccha;