ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 9:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kintu bhrAtRgaNastajjnjAtvA taM kaisariyAnagaraM nItvA tArSanagaraM prESitavAn|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

किन्तु भ्रातृगणस्तज्ज्ञात्वा तं कैसरियानगरं नीत्वा तार्षनगरं प्रेषितवान्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কিন্তু ভ্ৰাতৃগণস্তজ্জ্ঞাৎৱা তং কৈসৰিযানগৰং নীৎৱা তাৰ্ষনগৰং প্ৰেষিতৱান্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কিন্তু ভ্রাতৃগণস্তজ্জ্ঞাৎৱা তং কৈসরিযানগরং নীৎৱা তার্ষনগরং প্রেষিতৱান্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကိန္တု ဘြာတၖဂဏသ္တဇ္ဇ္ဉာတွာ တံ ကဲသရိယာနဂရံ နီတွာ တာရ္ၐနဂရံ ပြေၐိတဝါန်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કિન્તુ ભ્રાતૃગણસ્તજ્જ્ઞાત્વા તં કૈસરિયાનગરં નીત્વા તાર્ષનગરં પ્રેષિતવાન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kintu bhrAtRgaNastajjJAtvA taM kaisariyAnagaraM nItvA tArSanagaraM preSitavAn|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 9:30
11 अन्तरसन्दर्भाः  

tai ryadA yUyamEkapurE tAPiSyadhvE, tadA yUyamanyapuraM palAyadhvaM yuSmAnahaM tathyaM vacmi yAvanmanujasutO naiti tAvad isrAyEldEzIyasarvvanagarabhramaNaM samApayituM na zakSyatha|


aparanjca yIzuH kaisariyA-philipipradEzamAgatya ziSyAn apRcchat, yO'haM manujasutaH sO'haM kaH? lOkairahaM kimucyE?


tasmin samayE tatra sthAnE sAkalyEna viMzatyadhikazataM ziSyA Asan| tataH pitarastESAM madhyE tiSThan uktavAn


zESE zaulaM mRgayituM barNabbAstArSanagaraM prasthitavAn| tatra tasyOddEzaM prApya tam AntiyakhiyAnagaram Anayat;


tataH paraM bhrAtRgaNO rajanyAM paulasIlau zIghraM birayAnagaraM prESitavAn tau tatrOpasthAya yihUdIyAnAM bhajanabhavanaM gatavantau|


tataH paraM paulasya mArgadarzakAstam AthInInagara upasthApayan pazcAd yuvAM tUrNam Etat sthAnaM AgamiSyathaH sIlatImathiyau pratImAm AjnjAM prApya tE pratyAgatAH|


tatO'smAsu tatratyaM bhrAtRgaNaM prAptESu tE svaiH sArddham asmAn sapta dinAni sthApayitum ayatanta, itthaM vayaM rOmAnagaram pratyagacchAma|


philipazcAsdOdnagaram upasthAya tasmAt kaisariyAnagara upasthitikAlaparyyanataM sarvvasminnagarE susaMvAdaM pracArayan gatavAn|


tadA prabhustamAjnjApayat tvamutthAya saralanAmAnaM mArgaM gatvA yihUdAnivEzanE tArSanagarIyaM zaulanAmAnaM janaM gavESayan pRccha;