tataH sarvvE bhuktvA tRptavantaH; tadavaziSTabhakSyENa saptaPalakAn paripUryya saMjagRhuH|
प्रेरिता 9:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAt ziSyAstaM nItvA rAtrau piTakE nidhAya prAcIrENAvArOhayan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्मात् शिष्यास्तं नीत्वा रात्रौ पिटके निधाय प्राचीरेणावारोहयन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাৎ শিষ্যাস্তং নীৎৱা ৰাত্ৰৌ পিটকে নিধায প্ৰাচীৰেণাৱাৰোহযন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাৎ শিষ্যাস্তং নীৎৱা রাত্রৌ পিটকে নিধায প্রাচীরেণাৱারোহযন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာတ် ၑိၐျာသ္တံ နီတွာ ရာတြော် ပိဋကေ နိဓာယ ပြာစီရေဏာဝါရောဟယန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માત્ શિષ્યાસ્તં નીત્વા રાત્રૌ પિટકે નિધાય પ્રાચીરેણાવારોહયન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAt ziSyAstaM nItvA rAtrau piTake nidhAya prAcIreNAvArohayan| |
tataH sarvvE bhuktvA tRptavantaH; tadavaziSTabhakSyENa saptaPalakAn paripUryya saMjagRhuH|
tasmAt ziSyA EkaikazaH svasvazaktyanusAratO yihUdIyadEzanivAsinAM bhratRNAM dinayApanArthaM dhanaM prESayituM nizcitya
kintu zaulastESAmEtasyA mantraNAyA vArttAM prAptavAn| tE taM hantuM tu divAnizaM guptAH santO nagarasya dvArE'tiSThan;
tataH paraM zaulO yirUzAlamaM gatvA ziSyagaNEna sArddhaM sthAtum aihat, kintu sarvvE tasmAdabibhayuH sa ziSya iti ca na pratyayan|