kintu yihUdIyA nagarasya pradhAnapuruSAn sammAnyAH kathipayA bhaktA yOSitazca kupravRttiM grAhayitvA paulabarNabbau tAPayitvA tasmAt pradEzAd dUrIkRtavantaH|
प्रेरिता 9:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script itthaM bahutithE kAlE gatE yihUdIyalOkAstaM hantuM mantrayAmAsuH अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इत्थं बहुतिथे काले गते यिहूदीयलोकास्तं हन्तुं मन्त्रयामासुः সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইত্থং বহুতিথে কালে গতে যিহূদীযলোকাস্তং হন্তুং মন্ত্ৰযামাসুঃ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইত্থং বহুতিথে কালে গতে যিহূদীযলোকাস্তং হন্তুং মন্ত্রযামাসুঃ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတ္ထံ ဗဟုတိထေ ကာလေ ဂတေ ယိဟူဒီယလောကာသ္တံ ဟန္တုံ မန္တြယာမာသုး સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇત્થં બહુતિથે કાલે ગતે યિહૂદીયલોકાસ્તં હન્તું મન્ત્રયામાસુઃ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script itthaM bahutithe kAle gate yihUdIyalokAstaM hantuM mantrayAmAsuH |
kintu yihUdIyA nagarasya pradhAnapuruSAn sammAnyAH kathipayA bhaktA yOSitazca kupravRttiM grAhayitvA paulabarNabbau tAPayitvA tasmAt pradEzAd dUrIkRtavantaH|
AntiyakhiyA-ikaniyanagarAbhyAM katipayayihUdIyalOkA Agatya lOkAn prAvarttayanta tasmAt tai paulaM prastarairAghnan tEna sa mRta iti vijnjAya nagarasya bahistam AkRSya nItavantaH|
kintu vizvAsahInA yihUdIyA anyadEzIyalOkAn kupravRttiM grAhayitvA bhrAtRgaNaM prati tESAM vairaM janitavantaH|
priyabarNabbApaulAbhyAM sArddhaM manOnItalOkAnAM kESAnjcid yuSmAkaM sannidhau prESaNam ucitaM buddhavantaH|
tatra mAsatrayaM sthitvA tasmAt suriyAdEzaM yAtum udyataH, kintu yihUdIyAstaM hantuM guptA atiSThan tasmAt sa punarapi mAkidaniyAmArgENa pratyAgantuM matiM kRtavAn|
dinE samupasthitE sati kiyantO yihUdIyalOkA EkamantraNAH santaH paulaM na hatvA bhOjanapAnE kariSyAma iti zapathEna svAn abadhnan|
kintu zaulaH kramaza utsAhavAn bhUtvA yIzurIzvarENAbhiSiktO jana Etasmin pramANaM datvA dammESak-nivAsiyihUdIyalOkAn niruttarAn akarOt|
bahuvAraM yAtrAbhi rnadInAM sagkaTai rdasyUnAM sagkaTaiH svajAtIyAnAM sagkaTai rbhinnajAtIyAnAM sagkaTai rnagarasya sagkaTai rmarubhUmEH sagkaTai sAgarasya sagkaTai rbhAktabhrAtRNAM sagkaTaizca