tatastau maNPalIsthalOkaiH sabhAM kRtvA saMvatsaramEkaM yAvad bahulOkAn upAdizatAM; tasmin AntiyakhiyAnagarE ziSyAH prathamaM khrISTIyanAmnA vikhyAtA abhavan|
प्रेरिता 9:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM zaulaH ziSyaiH saha katipayadivasAn tasmin dammESakanagarE sthitvA'vilambaM अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं शौलः शिष्यैः सह कतिपयदिवसान् तस्मिन् दम्मेषकनगरे स्थित्वाऽविलम्बं সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং শৌলঃ শিষ্যৈঃ সহ কতিপযদিৱসান্ তস্মিন্ দম্মেষকনগৰে স্থিৎৱাঽৱিলম্বং সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং শৌলঃ শিষ্যৈঃ সহ কতিপযদিৱসান্ তস্মিন্ দম্মেষকনগরে স্থিৎৱাঽৱিলম্বং သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ ၑော်လး ၑိၐျဲး သဟ ကတိပယဒိဝသာန် တသ္မိန် ဒမ္မေၐကနဂရေ သ္ထိတွာ'ဝိလမ္ဗံ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં શૌલઃ શિષ્યૈઃ સહ કતિપયદિવસાન્ તસ્મિન્ દમ્મેષકનગરે સ્થિત્વાઽવિલમ્બં satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM zaulaH ziSyaiH saha katipayadivasAn tasmin dammeSakanagare sthitvA'vilambaM |
tatastau maNPalIsthalOkaiH sabhAM kRtvA saMvatsaramEkaM yAvad bahulOkAn upAdizatAM; tasmin AntiyakhiyAnagarE ziSyAH prathamaM khrISTIyanAmnA vikhyAtA abhavan|
tasmAt ziSyA EkaikazaH svasvazaktyanusAratO yihUdIyadEzanivAsinAM bhratRNAM dinayApanArthaM dhanaM prESayituM nizcitya
prathamatO dammESaknagarE tatO yirUzAlami sarvvasmin yihUdIyadEzE anyESu dEzESu ca yEेna lOkA matiM parAvarttya IzvaraM prati parAvarttayantE, manaHparAvarttanayOgyAni karmmANi ca kurvvanti tAdRzam upadEzaM pracAritavAn|
ityuktamAtrE tasya cakSurbhyAm mInazalkavad vastuni nirgatE tatkSaNAt sa prasannacakSu rbhUtvA prOtthAya majjitO'bhavat bhuktvA pItvA sabalObhavacca|
tataH paraM zaulO yirUzAlamaM gatvA ziSyagaNEna sArddhaM sthAtum aihat, kintu sarvvE tasmAdabibhayuH sa ziSya iti ca na pratyayan|
lOdnagaraM yAphOnagarasya samIpasthaM tasmAttatra pitara AstE, iti vArttAM zrutvA tUrNaM tasyAgamanArthaM tasmin vinayamuktvA ziSyagaNO dvau manujau prESitavAn|
pUrvvaniyuktAnAM prEritAnAM samIpaM yirUzAlamaM na gatvAravadEzaM gatavAn pazcAt tatsthAnAd dammESakanagaraM parAvRtyAgatavAn|