mama kanyA mRtaprAyAbhUd atO bhavAnEtya tadArOgyAya tasyA gAtrE hastam arpayatu tEnaiva sA jIviSyati|
प्रेरिता 9:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazya sa prArthayatE, tathA ananiyanAmaka EkO janastasya samIpam Agatya tasya gAtrE hastArpaNaM kRtvA dRSTiM dadAtItthaM svapnE dRSTavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पश्य स प्रार्थयते, तथा अननियनामक एको जनस्तस्य समीपम् आगत्य तस्य गात्रे हस्तार्पणं कृत्वा दृष्टिं ददातीत्थं स्वप्ने दृष्टवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্য স প্ৰাৰ্থযতে, তথা অননিযনামক একো জনস্তস্য সমীপম্ আগত্য তস্য গাত্ৰে হস্তাৰ্পণং কৃৎৱা দৃষ্টিং দদাতীত্থং স্ৱপ্নে দৃষ্টৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্য স প্রার্থযতে, তথা অননিযনামক একো জনস্তস্য সমীপম্ আগত্য তস্য গাত্রে হস্তার্পণং কৃৎৱা দৃষ্টিং দদাতীত্থং স্ৱপ্নে দৃষ্টৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑျ သ ပြာရ္ထယတေ, တထာ အနနိယနာမက ဧကော ဇနသ္တသျ သမီပမ် အာဂတျ တသျ ဂါတြေ ဟသ္တာရ္ပဏံ ကၖတွာ ဒၖၐ္ဋိံ ဒဒါတီတ္ထံ သွပ္နေ ဒၖၐ္ဋဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ય સ પ્રાર્થયતે, તથા અનનિયનામક એકો જનસ્તસ્ય સમીપમ્ આગત્ય તસ્ય ગાત્રે હસ્તાર્પણં કૃત્વા દૃષ્ટિં દદાતીત્થં સ્વપ્ને દૃષ્ટવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazya sa prArthayate, tathA ananiyanAmaka eko janastasya samIpam Agatya tasya gAtre hastArpaNaM kRtvA dRSTiM dadAtItthaM svapne dRSTavAn| |
mama kanyA mRtaprAyAbhUd atO bhavAnEtya tadArOgyAya tasyA gAtrE hastam arpayatu tEnaiva sA jIviSyati|
prEritAnAM samakSam Anayan, tatastE prArthanAM kRtvA tESAM ziraHsu hastAn Arpayan|
tadanantaraM prabhustaddammESaknagaravAsina Ekasmai ziSyAya darzanaM datvA AhUtavAn hE ananiya| tataH sa pratyavAdIt, hE prabhO pazya zRNOmi|