प्रेरिता 8:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO'zuci-bhRtagrastalOkEbhyO bhUtAzcItkRtyAgacchan tathA bahavaH pakSAghAtinaH khanjjA lOkAzca svasthA abhavan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततोऽशुचि-भृतग्रस्तलोकेभ्यो भूताश्चीत्कृत्यागच्छन् तथा बहवः पक्षाघातिनः खञ्जा लोकाश्च स्वस्था अभवन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততোঽশুচি-ভৃতগ্ৰস্তলোকেভ্যো ভূতাশ্চীৎকৃত্যাগচ্ছন্ তথা বহৱঃ পক্ষাঘাতিনঃ খঞ্জা লোকাশ্চ স্ৱস্থা অভৱন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততোঽশুচি-ভৃতগ্রস্তলোকেভ্যো ভূতাশ্চীৎকৃত্যাগচ্ছন্ তথা বহৱঃ পক্ষাঘাতিনঃ খঞ্জা লোকাশ্চ স্ৱস্থা অভৱন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော'ၑုစိ-ဘၖတဂြသ္တလောကေဘျော ဘူတာၑ္စီတ္ကၖတျာဂစ္ဆန် တထာ ဗဟဝး ပက္ၐာဃာတိနး ခဉ္ဇာ လောကာၑ္စ သွသ္ထာ အဘဝန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતોઽશુચિ-ભૃતગ્રસ્તલોકેભ્યો ભૂતાશ્ચીત્કૃત્યાગચ્છન્ તથા બહવઃ પક્ષાઘાતિનઃ ખઞ્જા લોકાશ્ચ સ્વસ્થા અભવન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato'zuci-bhRtagrastalokebhyo bhUtAzcItkRtyAgacchan tathA bahavaH pakSAghAtinaH khaJjA lokAzca svasthA abhavan| |
zESE sa zimOnapi svayaM pratyait tatO majjitaH san philipEna kRtAm AzcaryyakriyAM lakSaNanjca vilOkyAsambhavaM manyamAnastEna saha sthitavAn|
tasmAt lAkA IdRzaM tasyAzcaryyaM karmma vilOkya nizamya ca sarvva EkacittIbhUya tEnOktAkhyAnE manAMsi nyadadhuH|