ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 8:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatO'zuci-bhRtagrastalOkEbhyO bhUtAzcItkRtyAgacchan tathA bahavaH pakSAghAtinaH khanjjA lOkAzca svasthA abhavan|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततोऽशुचि-भृतग्रस्तलोकेभ्यो भूताश्चीत्कृत्यागच्छन् तथा बहवः पक्षाघातिनः खञ्जा लोकाश्च स्वस्था अभवन्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততোঽশুচি-ভৃতগ্ৰস্তলোকেভ্যো ভূতাশ্চীৎকৃত্যাগচ্ছন্ তথা বহৱঃ পক্ষাঘাতিনঃ খঞ্জা লোকাশ্চ স্ৱস্থা অভৱন্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততোঽশুচি-ভৃতগ্রস্তলোকেভ্যো ভূতাশ্চীৎকৃত্যাগচ্ছন্ তথা বহৱঃ পক্ষাঘাতিনঃ খঞ্জা লোকাশ্চ স্ৱস্থা অভৱন্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတော'ၑုစိ-ဘၖတဂြသ္တလောကေဘျော ဘူတာၑ္စီတ္ကၖတျာဂစ္ဆန် တထာ ဗဟဝး ပက္ၐာဃာတိနး ခဉ္ဇာ လောကာၑ္စ သွသ္ထာ အဘဝန်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતોઽશુચિ-ભૃતગ્રસ્તલોકેભ્યો ભૂતાશ્ચીત્કૃત્યાગચ્છન્ તથા બહવઃ પક્ષાઘાતિનઃ ખઞ્જા લોકાશ્ચ સ્વસ્થા અભવન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tato'zuci-bhRtagrastalokebhyo bhUtAzcItkRtyAgacchan tathA bahavaH pakSAghAtinaH khaJjA lokAzca svasthA abhavan|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 8:6
7 अन्तरसन्दर्भाः  

paravizrAmavArE nagarasya prAyENa sarvvE lAkA IzvarIyAM kathAM zrOtuM militAH,


zESE sa zimOnapi svayaM pratyait tatO majjitaH san philipEna kRtAm AzcaryyakriyAM lakSaNanjca vilOkyAsambhavaM manyamAnastEna saha sthitavAn|


tadA philipaH zOmirONnagaraM gatvA khrISTAkhyAnaM prAcArayat;


tasmAt lAkA IdRzaM tasyAzcaryyaM karmma vilOkya nizamya ca sarvva EkacittIbhUya tEnOktAkhyAnE manAMsi nyadadhuH|