प्रेरिता 8:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script philipazcAsdOdnagaram upasthAya tasmAt kaisariyAnagara upasthitikAlaparyyanataM sarvvasminnagarE susaMvAdaM pracArayan gatavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari फिलिपश्चास्दोद्नगरम् उपस्थाय तस्मात् कैसरियानगर उपस्थितिकालपर्य्यनतं सर्व्वस्मिन्नगरे सुसंवादं प्रचारयन् गतवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ফিলিপশ্চাস্দোদ্নগৰম্ উপস্থায তস্মাৎ কৈসৰিযানগৰ উপস্থিতিকালপৰ্য্যনতং সৰ্ৱ্ৱস্মিন্নগৰে সুসংৱাদং প্ৰচাৰযন্ গতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ফিলিপশ্চাস্দোদ্নগরম্ উপস্থায তস্মাৎ কৈসরিযানগর উপস্থিতিকালপর্য্যনতং সর্ৱ্ৱস্মিন্নগরে সুসংৱাদং প্রচারযন্ গতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဖိလိပၑ္စာသ္ဒောဒ္နဂရမ် ဥပသ္ထာယ တသ္မာတ် ကဲသရိယာနဂရ ဥပသ္ထိတိကာလပရျျနတံ သရွွသ္မိန္နဂရေ သုသံဝါဒံ ပြစာရယန် ဂတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ફિલિપશ્ચાસ્દોદ્નગરમ્ ઉપસ્થાય તસ્માત્ કૈસરિયાનગર ઉપસ્થિતિકાલપર્ય્યનતં સર્વ્વસ્મિન્નગરે સુસંવાદં પ્રચારયન્ ગતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script philipazcAsdodnagaram upasthAya tasmAt kaisariyAnagara upasthitikAlaparyyanataM sarvvasminnagare susaMvAdaM pracArayan gatavAn| |
parasmin divasE kaisariyAnagaramadhyapravEzasamayE karNIliyO jnjAtibandhUn AhUyAnIya tAn apEkSya sthitaH|
pazcAt kaisariyAnagarAt trayO janA mannikaTaM prESitA yatra nivEzanE sthitOhaM tasmin samayE tatrOpAtiSThan|
tataH kaisariyAm upasthitaH san nagaraM gatvA samAjaM namaskRtya tasmAd AntiyakhiyAnagaraM prasthitavAn|
tataH kaisariyAnagaranivAsinaH katipayAH ziSyA asmAbhiH sArddham itvA kRprIyEna mnAsannAmnA yEna prAcInaziSyEna sArddham asmAbhi rvastavyaM tasya samIpam asmAn nItavantaH|
parE 'hani paulastasya sagginO vayanjca pratiSThamAnAH kaisariyAnagaram Agatya susaMvAdapracArakAnAM saptajanAnAM philipanAmna Ekasya gRhaM pravizyAvatiSThAma|
anantaraM sahasrasEnApati rdvau zatasEnApatI AhUyEdam Adizat, yuvAM rAtrau praharaikAvaziSTAyAM satyAM kaisariyAnagaraM yAtuM padAtisainyAnAM dvE zatE ghOTakArOhisainyAnAM saptatiM zaktidhArisainyAnAM dvE zatE ca janAn sajjitAn kurutaM|
tataH parE ghOTakArOhisainyagaNaH kaisariyAnagaram upasthAya tatpatram adhipatEH karE samarpya tasya samIpE paulam upasthApitavAn|
anantaraM phISTO nijarAjyam Agatya dinatrayAt paraM kaisariyAtO yirUzAlamnagaram Agamat|
kiyaddinEbhyaH param AgripparAjA barNIkI ca phISTaM sAkSAt karttuM kaisariyAnagaram Agatavantau|
yataH pathimadhyE gOpanEna paulaM hantuM tai rghAtakA niyuktAH| phISTa uttaraM dattavAn paulaH kaisariyAyAM sthAsyati punaralpadinAt param ahaM tatra yAsyAmi|
dazadivasEbhyO'dhikaM vilambya phISTastasmAt kaisariyAnagaraM gatvA parasmin divasE vicArAsana upadizya paulam AnEtum AjnjApayat|
anEna prakArENa tau sAkSyaM dattvA prabhOH kathAM pracArayantau zOmirONIyAnAm anEkagrAmESu susaMvAdanjca pracArayantau yirUzAlamnagaraM parAvRtya gatau|
kEvalaM tAnyEva vinAnyasya kasyacit karmmaNO varNanAM karttuM pragalbhO na bhavAmi| tasmAt A yirUzAlama illUrikaM yAvat sarvvatra khrISTasya susaMvAdaM prAcArayaM|