tai ryadA yUyamEkapurE tAPiSyadhvE, tadA yUyamanyapuraM palAyadhvaM yuSmAnahaM tathyaM vacmi yAvanmanujasutO naiti tAvad isrAyEldEzIyasarvvanagarabhramaNaM samApayituM na zakSyatha|
प्रेरिता 8:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anyacca yE vikIrNA abhavan tE sarvvatra bhramitvA susaMvAdaM prAcArayan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अन्यच्च ये विकीर्णा अभवन् ते सर्व्वत्र भ्रमित्वा सुसंवादं प्राचारयन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অন্যচ্চ যে ৱিকীৰ্ণা অভৱন্ তে সৰ্ৱ্ৱত্ৰ ভ্ৰমিৎৱা সুসংৱাদং প্ৰাচাৰযন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অন্যচ্চ যে ৱিকীর্ণা অভৱন্ তে সর্ৱ্ৱত্র ভ্রমিৎৱা সুসংৱাদং প্রাচারযন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနျစ္စ ယေ ဝိကီရ္ဏာ အဘဝန် တေ သရွွတြ ဘြမိတွာ သုသံဝါဒံ ပြာစာရယန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અન્યચ્ચ યે વિકીર્ણા અભવન્ તે સર્વ્વત્ર ભ્રમિત્વા સુસંવાદં પ્રાચારયન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anyacca ye vikIrNA abhavan te sarvvatra bhramitvA susaMvAdaM prAcArayan| |
tai ryadA yUyamEkapurE tAPiSyadhvE, tadA yUyamanyapuraM palAyadhvaM yuSmAnahaM tathyaM vacmi yAvanmanujasutO naiti tAvad isrAyEldEzIyasarvvanagarabhramaNaM samApayituM na zakSyatha|
stiphAnaM prati upadravE ghaTitE yE vikIrNA abhavan tai phainIkIkuprAntiyakhiyAsu bhramitvA kEvalayihUdIyalOkAn vinA kasyApyanyasya samIpa Izvarasya kathAM na prAcArayan|
aparaM paulabarNabbau bahavaH ziSyAzca lOkAn upadizya prabhOH susaMvAdaM pracArayanta AntiyakhiyAyAM kAlaM yApitavantaH|
tasya hatyAkaraNaM zaulOpi samamanyata| tasmin samayE yirUzAlamnagarasthAM maNPalIM prati mahAtAPanAyAM jAtAyAM prEritalOkAn hitvA sarvvE'parE yihUdAzOmirONadEzayO rnAnAsthAnE vikIrNAH santO gatAH|
kintvIzvarasya rAjyasya yIzukhrISTasya nAmnazcAkhyAnapracAriNaH philipasya kathAyAM vizvasya tESAM strIpuruSObhayalOkA majjitA abhavan|
aparaM yuSmAbhi ryathAzrAvi tathA pUrvvaM philipInagarE kliSTA ninditAzca santO'pi vayam IzvarAd utsAhaM labdhvA bahuyatnEna yuSmAn Izvarasya susaMvAdam abOdhayAma|