yuSmAnahaM yathArthaM vacmi, yaH kazcit zizuvad bhUtvA rAjyamIzvarasya na gRhlIyAt sa kadApi tadrAjyaM pravESTuM na zaknOti|
प्रेरिता 8:31 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa kathitavAn kEnacinna bOdhitOhaM kathaM budhyEya? tataH sa philipaM rathamArOPhuM svEna sArddham upavESTunjca nyavEdayat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स कथितवान् केनचिन्न बोधितोहं कथं बुध्येय? ततः स फिलिपं रथमारोढुं स्वेन सार्द्धम् उपवेष्टुञ्च न्यवेदयत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স কথিতৱান্ কেনচিন্ন বোধিতোহং কথং বুধ্যেয? ততঃ স ফিলিপং ৰথমাৰোঢুং স্ৱেন সাৰ্দ্ধম্ উপৱেষ্টুঞ্চ ন্যৱেদযৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স কথিতৱান্ কেনচিন্ন বোধিতোহং কথং বুধ্যেয? ততঃ স ফিলিপং রথমারোঢুং স্ৱেন সার্দ্ধম্ উপৱেষ্টুঞ্চ ন্যৱেদযৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ ကထိတဝါန် ကေနစိန္န ဗောဓိတောဟံ ကထံ ဗုဓျေယ? တတး သ ဖိလိပံ ရထမာရောဎုံ သွေန သာရ္ဒ္ဓမ် ဥပဝေၐ္ဋုဉ္စ နျဝေဒယတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ કથિતવાન્ કેનચિન્ન બોધિતોહં કથં બુધ્યેય? તતઃ સ ફિલિપં રથમારોઢું સ્વેન સાર્દ્ધમ્ ઉપવેષ્ટુઞ્ચ ન્યવેદયત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa kathitavAn kenacinna bodhitohaM kathaM budhyeya? tataH sa philipaM rathamAroDhuM svena sArddham upaveSTuJca nyavedayat| |
yuSmAnahaM yathArthaM vacmi, yaH kazcit zizuvad bhUtvA rAjyamIzvarasya na gRhlIyAt sa kadApi tadrAjyaM pravESTuM na zaknOti|
tasmAt sa dhAvan tasya sannidhAvupasthAya tEna paThyamAnaM yizayiyathaviSyadvAdinO vAkyaM zrutvA pRSTavAn yat paThasi tat kiM budhyasE?
sa zAstrasyEtadvAkyaM paThitavAn yathA, samAnIyata ghAtAya sa yathA mESazAvakaH| lOmacchEdakasAkSAcca mESazca nIravO yathA| Abadhya vadanaM svIyaM tathA sa samatiSThata|
yaM yE janA na pratyAyan tE tamuddizya kathaM prArthayiSyantE? yE vA yasyAkhyAnaM kadApi na zrutavantastE taM kathaM pratyESyanti? aparaM yadi pracArayitArO na tiSThanti tadA kathaM tE zrOSyanti?
kOpi svaM na vanjcayatAM| yuSmAkaM kazcana cEdihalOkasya jnjAnEna jnjAnavAnahamiti budhyatE tarhi sa yat jnjAnI bhavEt tadarthaM mUPhO bhavatu|
ataH kazcana yadi manyatE mama jnjAnamAsta iti tarhi tEna yAdRzaM jnjAnaM cESTitavyaM tAdRzaM kimapi jnjAnamadyApi na labdhaM|
yazca dhanavAn sa nijanamratayA zlAghatAMyataH sa tRNapuSpavat kSayaM gamiSyati|
atO hEtO ryUyaM sarvvAm azucikriyAM duSTatAbAhulyanjca nikSipya yuSmanmanasAM paritrANE samarthaM rOpitaM vAkyaM namrabhAvEna gRhlIta|