punazca dakSiNadEzIyA rAjnjI vicAradina EtadvaMzIyAnAM pratikUlamutthAya tAn dOSiNaH kariSyati yataH sA rAjnjI sulEmanO vidyAyAH kathAM zrOtuM mEdinyAH sImna Agacchat, kintu sulEmanOpi gurutara EkO janO'tra AstE|
प्रेरिता 8:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa utthAya gatavAn; tadA kandAkInAmnaH kUzlOkAnAM rAjnjyAH sarvvasampattEradhIzaH kUzadEzIya EkaH SaNPO bhajanArthaM yirUzAlamnagaram Agatya अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स उत्थाय गतवान्; तदा कन्दाकीनाम्नः कूश्लोकानां राज्ञ्याः सर्व्वसम्पत्तेरधीशः कूशदेशीय एकः षण्डो भजनार्थं यिरूशालम्नगरम् आगत्य সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স উত্থায গতৱান্; তদা কন্দাকীনাম্নঃ কূশ্লোকানাং ৰাজ্ঞ্যাঃ সৰ্ৱ্ৱসম্পত্তেৰধীশঃ কূশদেশীয একঃ ষণ্ডো ভজনাৰ্থং যিৰূশালম্নগৰম্ আগত্য সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স উত্থায গতৱান্; তদা কন্দাকীনাম্নঃ কূশ্লোকানাং রাজ্ঞ্যাঃ সর্ৱ্ৱসম্পত্তেরধীশঃ কূশদেশীয একঃ ষণ্ডো ভজনার্থং যিরূশালম্নগরম্ আগত্য သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ ဥတ္ထာယ ဂတဝါန်; တဒါ ကန္ဒာကီနာမ္နး ကူၑ္လောကာနာံ ရာဇ္ဉျား သရွွသမ္ပတ္တေရဓီၑး ကူၑဒေၑီယ ဧကး ၐဏ္ဍော ဘဇနာရ္ထံ ယိရူၑာလမ္နဂရမ် အာဂတျ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ ઉત્થાય ગતવાન્; તદા કન્દાકીનામ્નઃ કૂશ્લોકાનાં રાજ્ઞ્યાઃ સર્વ્વસમ્પત્તેરધીશઃ કૂશદેશીય એકઃ ષણ્ડો ભજનાર્થં યિરૂશાલમ્નગરમ્ આગત્ય satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa utthAya gatavAn; tadA kandAkInAmnaH kUzlokAnAM rAjJyAH sarvvasampatteradhIzaH kUzadezIya ekaH SaNDo bhajanArthaM yirUzAlamnagaram Agatya |
punazca dakSiNadEzIyA rAjnjI vicAradina EtadvaMzIyAnAM pratikUlamutthAya tAn dOSiNaH kariSyati yataH sA rAjnjI sulEmanO vidyAyAH kathAM zrOtuM mEdinyAH sImna Agacchat, kintu sulEmanOpi gurutara EkO janO'tra AstE|
punarapi rathamAruhya yizayiyanAmnO bhaviSyadvAdinO granthaM paThan pratyAgacchati|
vizvAsEnEbrAhIm AhUtaH san AjnjAM gRhItvA yasya sthAnasyAdhikArastEna prAptavyastat sthAnaM prasthitavAn kintu prasthAnasamayE kka yAmIti nAjAnAt|