tatastE pratyavadan karNIliyanAmA zuddhasattva IzvaraparAyaNO yihUdIyadEzasthAnAM sarvvESAM sannidhau sukhyAtyApanna EkaH sEnApati rnijagRhaM tvAmAhUya nEtuM tvattaH kathA zrOtunjca pavitradUtEna samAdiSTaH|
प्रेरिता 8:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH param Izvarasya dUtaH philipam ityAdizat, tvamutthAya dakSiNasyAM dizi yO mArgO prAntarasya madhyEna yirUzAlamO 'sAnagaraM yAti taM mArgaM gaccha| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परम् ईश्वरस्य दूतः फिलिपम् इत्यादिशत्, त्वमुत्थाय दक्षिणस्यां दिशि यो मार्गो प्रान्तरस्य मध्येन यिरूशालमो ऽसानगरं याति तं मार्गं गच्छ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰম্ ঈশ্ৱৰস্য দূতঃ ফিলিপম্ ইত্যাদিশৎ, ৎৱমুত্থায দক্ষিণস্যাং দিশি যো মাৰ্গো প্ৰান্তৰস্য মধ্যেন যিৰূশালমো ঽসানগৰং যাতি তং মাৰ্গং গচ্ছ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরম্ ঈশ্ৱরস্য দূতঃ ফিলিপম্ ইত্যাদিশৎ, ৎৱমুত্থায দক্ষিণস্যাং দিশি যো মার্গো প্রান্তরস্য মধ্যেন যিরূশালমো ঽসানগরং যাতি তং মার্গং গচ্ছ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရမ် ဤၑွရသျ ဒူတး ဖိလိပမ် ဣတျာဒိၑတ်, တွမုတ္ထာယ ဒက္ၐိဏသျာံ ဒိၑိ ယော မာရ္ဂော ပြာန္တရသျ မဓျေန ယိရူၑာလမော 'သာနဂရံ ယာတိ တံ မာရ္ဂံ ဂစ္ဆ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરમ્ ઈશ્વરસ્ય દૂતઃ ફિલિપમ્ ઇત્યાદિશત્, ત્વમુત્થાય દક્ષિણસ્યાં દિશિ યો માર્ગો પ્રાન્તરસ્ય મધ્યેન યિરૂશાલમો ઽસાનગરં યાતિ તં માર્ગં ગચ્છ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH param Izvarasya dUtaH philipam ityAdizat, tvamutthAya dakSiNasyAM dizi yo mArgo prAntarasya madhyena yirUzAlamo 'sAnagaraM yAti taM mArgaM gaccha| |
tatastE pratyavadan karNIliyanAmA zuddhasattva IzvaraparAyaNO yihUdIyadEzasthAnAM sarvvESAM sannidhau sukhyAtyApanna EkaH sEnApati rnijagRhaM tvAmAhUya nEtuM tvattaH kathA zrOtunjca pavitradUtEna samAdiSTaH|
ityupadizya dUtE prasthitE sati karNIliyaH svagRhasthAnAM dAsAnAM dvau janau nityaM svasagginAM sainyAnAm EkAM bhaktasEnAnjcAhUya
ataH kutracin nirupitadinE hErOd rAjakIyaM paricchadaM paridhAya siMhAsanE samupavizya tAn prati kathAm uktavAn|
yatO yasyEzvarasya lOkO'haM yanjcAhaM paricarAmi tadIya EkO dUtO hyO rAtrau mamAntikE tiSThan kathitavAn,
kintu rAtrau paramEzvarasya dUtaH kArAyA dvAraM mOcayitvA tAn bahirAnIyAkathayat,
Etasmin samayE AtmA philipam avadat, tvam rathasya samIpaM gatvA tEna sArddhaM mila|
yE paritrANasyAdhikAriNO bhaviSyanti tESAM paricaryyArthaM prESyamANAH sEvanakAriNa AtmAnaH kiM tE sarvvE dUtA nahi?