tadA yIzuH pratyavadad yuSmAnahaM yathArthataraM vadAmi yaH pApaM karOti sa pApasya dAsaH|
प्रेरिता 8:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatastvaM tiktapittE pApasya bandhanE ca yadasi tanmayA buddham| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतस्त्वं तिक्तपित्ते पापस्य बन्धने च यदसि तन्मया बुद्धम्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতস্ত্ৱং তিক্তপিত্তে পাপস্য বন্ধনে চ যদসি তন্মযা বুদ্ধম্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতস্ত্ৱং তিক্তপিত্তে পাপস্য বন্ধনে চ যদসি তন্মযা বুদ্ধম্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတသ္တွံ တိက္တပိတ္တေ ပါပသျ ဗန္ဓနေ စ ယဒသိ တန္မယာ ဗုဒ္ဓမ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતસ્ત્વં તિક્તપિત્તે પાપસ્ય બન્ધને ચ યદસિ તન્મયા બુદ્ધમ્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yatastvaM tiktapitte pApasya bandhane ca yadasi tanmayA buddham| |
tadA yIzuH pratyavadad yuSmAnahaM yathArthataraM vadAmi yaH pApaM karOti sa pApasya dAsaH|
aparaM kaTuvAkyaM rOSaH kOSaH kalahO nindA sarvvavidhadvESazcaitAni yuSmAkaM madhyAd dUrIbhavantu|
yataH pUrvvaM vayamapi nirbbOdhA anAjnjAgrAhiNO bhrAntA nAnAbhilASANAM sukhAnAnjca dAsEyA duSTatvErSyAcAriNO ghRNitAH parasparaM dvESiNazcAbhavAmaH|
yathA kazcid IzvarasyAnugrahAt na patEt, yathA ca tiktatAyA mUlaM praruhya bAdhAjanakaM na bhavEt tEna ca bahavO'pavitrA na bhavEyuH,
tEbhyaH svAdhInatAM pratijnjAya svayaM vinAzyatAyA dAsA bhavanti, yataH, yO yEnaiva parAjigyE sa jAtastasya kigkaraH|
IzvaraH kRtapApAn dUtAn na kSamitvA timirazRgkhalaiH pAtAlE ruddhvA vicArArthaM samarpitavAn|